पृष्ठम्:अग्निपुराणम्.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१६७ अध्याः । प्रयुतलक्षकोटिहोमकथनं १११ अर्कः पलायः खदिरो अपामार्गश्च पिप्पलः ॥६॥ उदुम्बरः शमी दुळ कुशाच समिधः क्रमात् । मध्वान्यदधिसंमिश्रा होतव्याचारधा शतम् ॥७॥ एकाष्टचतुरः कुश्मान् पूर्य पूर्णाहुतिम्तथा। वसोलारामततो दद्याक्षिणाञ्च ततो ददेत् ॥८॥ यजमानं चतुर्भिस्तैरभिषिञ्चत् समन्त्रकैः । सुरास्वामभिषिश्चन्तु अप्रविष्णुमहेश्वराः ॥ ८॥ वासदेवी जगनाथस्तथा सङ्घर्षणः प्रभुः । प्रावधानिकदश्च भवन्तु विजयाय ते ॥१०॥ आखण्डलोऽनिर्भगवान यमो वै नैऋतस्तथा । वरुणः पवनथैव धनाध्यवस्त था शिवः ॥११॥ बनणा सहितः शेषो दिकपालाः पातु वः सदा। कीर्तिलमो तिम्भधा पुष्टिः थहा क्रिया मतिः ॥१२॥ बुडिल्लज्जा वपुः शान्तिस्तष्टिः कान्तिय मातरः । एतास्त्वामभिषिञ्चन्तु धर्मपत्रः समागताः ॥ १३ ॥ आदित्य चन्द्रमा भौमो बधजीवधितानाः। ग्रहास्त्वामभिषिचन्तु राहु केतुश्च तर्पिताः ॥ १४ ॥ देवदानवगन्धर्वा यक्षराक्षसपनगाः। ऋषयो मनवो गावो देवमातर एव च ॥१५॥ देवपत्न्यो द्रुमा भागा दैत्याखासरसागणाः। . अस्त्राणि सर्वशास्त्राणि राजानी वाहनानि च ॥ १५॥ औषधानि च रबानि कालस्यावयवाव ये। सरितः सागराः शैसास्तीर्थानि जलदा नदाः ॥१७॥