पृष्ठम्:अग्निपुराणम्.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराखे [१७० अध्यायः । प्रायथित्ते तु चरिते पूर्ण कुम्भमपां नवं ।। ६ ॥ तेनैव माई प्राश्येयुः माला पुण्य जलाशये। एवमेव विधिं कुर्युर्योषिल्म पपितास्वपि ।। ७।। वस्ताबपानन्देयन्तु वमेयुथ यहान्तिके । सेषां बिजानां सावित्री नानूघेत() यथाविधि ॥ ८॥ तांखारयित्वा त्रौन क्व च्छान् यथाविध्यपनाययेत् । विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत् ।।८।। जपित्वा त्रीणि सावित्राः सहस्त्राणि समाहितः । मासङ्गोष्ठे पयः पीखा मुच्यतेऽसतप्रतिग्रहात् ॥ १० ॥ बात्यानां याजनं कला परेषामन्त्यकर्म च । अभिचारमहीनानान्त्रिभिः क्वच्छ य॑पोहतिः)।। ११ ॥ शरणागतं परित्यज्य वेदं विप्नाव्य च द्विजः । संवत्सरं यताहारस्तत्यापमपमेधति ॥ १२ ॥ व शृगालखरैर्दष्टी याम्यैः काव्याभिरेव च । नरोष्ट्राने धराहे स(२) प्राणायामेन शुद्ध्यति ॥ १३॥ स्नातकवतलोपे च कर्मत्यागे ह्यभोजनं । हुशार(') ब्राह्मणस्योक्त्वा. त्व गरञ्च गरीयसः ।। १४॥ सात्वानश्ननःशेषमभिवाद्य प्रसादयेत् । अवयं चरेशचमतिकच्छ विपातने ॥ १५ ॥ का छातिका कुर्वीत विप्रस्थोत्पाद्य शोणितं । १ म युनिप.। सर्विशति इति ग, घर, शामिनि, घ.. । पोशामितिमा सारति १ मरोहिरामि।