पृष्ठम्:अग्निपुराणम्.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११पधाया। प्रायवित्तकवनं। एकरात्रोपदासबकुछ शान्तपनं स्मतं । एतच प्रत्यहाभ्यस्त महाशान्तपनं स्म ।। । ६ ॥ वाहाभ्यस्तमथकैकमतिगान्तपनं स्मृतं ।। कृच्छ, पराकमशंस्थाहादशाहमभोजनं ॥ १० ॥ एकभक्त वाहाभ्यस्तं क्रमानकामयाचितं । प्राजापत्यमपोष्यान्ते पादः स्यात कृच्छ, पादकः ॥ ११ ॥ फलैम्भासं फलं कक्क, विष बोकृच्छ रेरितः । पद्माः स्यादामलकैः पुष्पक्षक, तु पुष्पकः ॥ १२ ॥ पत्रकृच्छ तथा पत्रैस्तीयकृच्छ जलेन तु । मूल कछतथा मूलईभा क्षीरेण तक्रातः ॥ १३ ॥ मासं वायव्यकच्छ स्यात्याणिपूरावभीजनात। तिले दशरात्रेण कच्छमाग्नेयमातिनुत् ॥ १४ ॥ पाखं प्रसृत्या लाजानां ब्रह्माकूच तथा भवेत् । उपोषितच सुदश्यां पञ्चदश्यामनन्तरं ॥ १५॥ पञ्चगव्यं समश्रीयाहविष्याशीत्य नन्तरं । मासेन हि बरः कृत्वा सर्वपापैः प्रमथते ॥ १६ ॥ श्रीकामः पुष्टिकामय स्वर्गकामोऽघनष्टये। देवताराधनपरः कच्छकारी स सर्वभाक् ॥ १७ ॥ इत्याग्नेये महापुराणे रहस्यादिपायर्यायसं नाम एकसप्त- त्यधिकशततमोऽध्यायः ॥