पृष्ठम्:अग्निपुराणम्.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १७३ अध्यायः । हत्त्वा पूर्व विधानेन घरेदईव्रतं हिजः ॥१५॥ बामणान् भोजयेत्या दद्याने मतिलदिकं । मुष्टिचपेटकीलेन तथा शृङ्गादिमोटने ॥ १६ ॥ लगुडादिप्रहारेण गोवध तत्र निर्दिशेत् । दमने दामने चैव शकटादौ च योजने ॥ १७ ॥ सम्भशृङ्गलपाशैर्वा मृते पादोनमाचरेत् । काष्ठे शान्तपनं कुर्यात् प्राजापत्यन्तु लोष्ठ के ।। १८॥ सप्तकच्छन्तु पाषाणे शस्त्र चाप्यतिकच्छ कं । मारिगोधानकुलमगडकखपतत्रिणः ॥ १८ ॥ कृत्वा घाई पिवेत् चोर कच्छ चान्द्रायणं चरेत्। व्रतं रहस्ये रहसि प्रकाशेऽपि प्रकाशकं ॥ ॥ प्राणायामशतं कार्य सर्वपापापनुत्तये। पानकं द्राक्षमधकं खाज रतालमैक्षवं ॥ २१ ॥ माध्वीकं टङ्गमाध्वीक मेरेयं नारिकेलज । न मद्यान्यपि मद्यानि पैष्टी मुख्या सरा मता ॥ २२ ॥ वर्णस्य निषितानि पौत्वा तवाप्यपः शुचिः। काणान् वा भक्षयेदष्टं पिण्याकं वा सक्वविशि ॥ २३ ॥ सुरापागापनुत्यर्थ बालवासा जटौ ध्वजी। प्रज्ञानात् प्राश्य विणमत्रं सुरासंस्पष्टमेव च ।' २४ ॥ पुनः संस्कारमहन्ति त्यो वर्णा हिजातयः । मधमागड़ स्थिता आपः पीत्वा सप्तदिनं व्रती ॥ २५ । चाण्डालस्य तु पानीयं पीत्वा स्यात् षड्दिनं व्रती। चण्डाल कूपभाण्डेषु पीत्वा मान्तपनं चरेत् ॥ २५ ॥