पृष्ठम्:अग्निपुराणम्.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षट्सप्तत्यधिकशततमोऽध्यायः । प्रतिपदवतानि। अग्निरुवाच । वध्ये प्रतिपदादोनि व्रतान्य खिलदामि ते । कार्तिकाश्वयुजे चैत्रे प्रतिपाह्मणस्तिथिः ॥ १ ॥ पञ्चदश्यानिराहार प्रतिपद्यर्थ येदज । ' ओं तत् सा मणे नमो गायत्या वाव्दमेककं ॥ २ ॥ अक्षमालाथवन्दले(') वामे चकमण्डल()। लम्बकर्चच जटिलं हेमं ब्रह्माणमञ्चयेत् ॥ ३ ॥ भल्या सौर प्रदद्यात ब्रह्मा मे प्रीयतामिति । मिमलो भोगभुक वर्ग भमो विग्रो धनी भवेत् ॥ ४ ॥ धन्य व्रतं प्रवक्ष्यामि प्रधन्यो धन्यता व्रजेत् । मार्गशीर्षे प्रतिपदि नक्त हुवा म्युपोषित:(१) ॥ ५॥ अग्नये नम इत्यग्नि प्रार्थाव्दं सबभाग भवेत् । प्रतिपद्ये कभक्ताशी समाले कपिलाप्रदः ॥ ६ ॥ वैश्वानरपदं याति शिखिग्रतमिदं स्मृतं । इत्याम्नेये महापुराणे प्रतिपाहतानि नाम षटमप्तत्यधि- कशततमोऽध्यायः॥ - - - -- पघमासानच दच रमिता। वामे पुरवमय निक २ बामे दसकमपामु रति इमाम कवायुपोषित कि..