पृष्ठम्:अग्निपुराणम्.pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२. अग्निपुराणे [१८८ अध्यायः । पों नमी वासुदेवाय शिरः सम्पूजयेरेः । श्रीधराय मुखं सहन हे कृष्णाय वै नमः ॥ ८ ॥ नमःोपतये वचो भुजो सापधारिणे । व्यापकाय नमी माभिं वामनाय नमः कटिं ॥ ८ ॥ सोक्यजयकायेति() मेढ़ जा यमेवरेः । सर्वाधिपतये पादौ विष्णोः सर्थामने नमः ॥ १० ॥ तपक्षच नैवेद्यन्दयाद दध्योदनैघटान्। रानो च जागरं कृत्वा प्राप्तः सात्वा च सङ्गमे ।। ११ ।। गधपुमादिभिः पूज्य वदेत् पुष्पा चलिस्विदं। नमो नमस्ते गोविन्द बधश्रवणमनित ॥ १२ ॥ अधौघसचायं नत्वा सर्वसौख्यप्रदो भव । प्रौयतान्हेव देवेश मम नित्य जनाईन ।॥ १३ ॥ वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं । 'वामनः प्रतिपटवाति वामनो मे ददाति च ॥ १४ ॥ ट्रव्यस्थो वामनो नित्य वाममाय नमो नमः । प्रदसदक्षिणी विप्रान् सम्भोल्यानं स्वयश्चरेत् ॥ १५ ॥ इत्यामेये महापुराणे श्रवणहादशीव्रतं नामैकोननव- त्यधिकशततमोऽध्यायः ।। पोखममानिनबासीमानानि.....।