पृष्ठम्:अग्निपुराणम्.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पश्चनवत्यधिकशततमोऽध्यायः ॥ वारव्रतानि। अनिरुवाच । वारव्रतानि वक्ष्यामि भुक्तिमुक्ति प्रदानि हि। करं पुनर्वसुः सूर्यास्त्राने सर्वोषधी शुभा ॥ १ ॥ श्राडो नादित्यवारे तु सप्तजन्मस्वरोगभाक् । सङ्गान्तो मूर्यवारी यः मोऽकस्य हृदयः शमः ॥ २ ॥ कृत्वा हस्ते सयवारं नक्ते नादं स मर्वभाक् । चित्रामसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥ ३ ॥ तात्या होत्या चाणारं सप्तन क्यातियजितः । विशारवायां बुध ग्रह्य मप्तनको ग्रहार्ति नुत् ।। ४ ॥ अनुराधे देवगुरु मतनको ग्रहार्ति नत()। शुक्रज्येष्ठासु सङ्गय मप्तनतो ग्रहार्त्तिनुत् ॥ ५ ॥ मले शनैशरं गृह्य मानक्को ग्रहातिनत् । इत्याग्नेये महापुराणे वारव्रतानि नाम पशनवत्यधि- कशततमोऽध्यायः ।। समाधि सत्यादिः पानिमुदित्यका पाउ.- गुमाया।