पृष्ठम्:अग्निपुराणम्.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सननवत्यधिकशततमोऽध्यायः । दिवसवतानि । अग्निवाच । दिवमततकं वक्ष्ये ह्यादी भेनुव्रतं बहे । यशोभयमुखोन्दद्यात् प्रभूतक नकावितां ॥ १ ॥ दिनं पयोव्रतस्तिष्ठेत् स याति परमम्पदं । वाहं पयोव्रतं कृत्वा काञ्चनं कम्पपादपं ॥ २ ॥ दत्वा ब्रअपदं याति कल्पवृक्षवतं स्मनं । दद्याविंशत् पलादूई (1) महोत्वा तु काञ्चनों ॥ ३ ॥ दिनं पयोव्रतस्तिष्ठेद्रुद्रगः स्थाहिवादती । पक्षे पक्षे विरावन्तु भक्ते नैकेन यः क्षपेत्() ॥ ४ ॥ वियुल धनमानाति विर मामे मासे त्रिरावायो एकभक्तो गणेश्यतां ॥ ५ ॥ यस्त्रि राबवतं(२) कुर्यात् समुहिश्य जनार्दन । कुलानां मतमादाय स याति भवन हरेः ॥६॥ नवम्याच सिते पक्षे नरो मार्गशिरस्य थ(५) । प्रारभेत विरात्रा गां कृतम् विधिवटु यती ॥ ७ ॥ १दयात् विशनपक्षाददमिनि ज, आप २faifeनिम , ० माघ । ३ निराशमंकुर्यादिमि म०, 4. a.. मागगरस चलि .,.,म. ४