पृष्ठम्:अग्निपुराणम्.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२० पधायः। प्रगस्थायदानवदनं । वस्मबीहिमलबा दत्तस्वों छाय() मया । अगस्त्य बोधयिथामि यमया ममसोस(१) ॥ १२ ॥ फलैरर्य प्रदास्यामि ग्टहाणाय महामुने । अगस्त्य एवं खनमानः स्खनिः प्रजामपत्यं बलमौहमामः । उभी कर्णाषिरुप्रतेजाः पुपोष सत्या देवेवाशिषो जगाम ॥१३॥ राजपुचि नमस्तुभ्यं मुनिपनि महावते । अयं गृहीष्य देवेशि लोपामुद्रे यशस्विनि ॥ १४ ॥ पञ्चरखसमायुक्त हेमरूप्यसमन्वितं । सप्तधान्यहत) पात्र दधिचन्दनसंयुतं ॥१५॥ अयं दद्यादगख्याय स्त्रो ट्राणामदिकं । अगस्त्य मुनिशार्दूल तेजोराशे च सर्वद ॥ १६ ॥ इमां मम तो पूजा ग्टहीत्वा व्रज भासये । त्यजेदगस्त्यमुद्दिश्य धान्धमेक फरसं॥१७॥ ततोऽवं भोजयेदिप्रान् तपायसमोदकान् । गां वासांसि सुवर्णप(") सेभ्यो दद्याच दधियां ॥ १८ ॥ धृतपायसयुक्तेन पावणाच्छादिसामनं। सहिरण्यश्च तं कुभ मानणायोपकल्पयेत्(') ॥ १८ ॥ १ दशस्वयचिव कि प्रतिमा सुवर्षति का। मममेसिमिति म०, 40.। मापापपादपेदिनि प... मम रिममिति । ३ मन्नामामिनि ।