पृष्ठम्:अग्निपुराणम्.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१. अध्यायः। महादानानि । एतत्तभ्य सम्प्रददे प्रौयता मे हरिः शिवः । । दिश्यान्सरीक्षभीमादिसमुत्पातीपासवान(१) । ६१ ॥ धर्मार्थकाममोक्षास्य ब्रह्मलोकप्रदोऽस्त मै । यथानामसगोधाय विप्रायामुकर्मणे ॥ १२ ॥ एतहानप्रतिष्ठार्थ सुवर्ण दक्षिणा ददे। अनेन दानवाक्षेम सर्वदानानि वै ददेत् ॥ १३ ॥ इत्याम्नेये महापुराणे दानपरिभाषा नाम नवाधिक- विशतसमोऽध्यायः ।। अथ दशाधिकदिशततमोऽध्यायः । महादानानि । अभिरुवाच । सर्वदानानि वच्यामि महादानानि षोडश । तुलापुरुष पाद्यतु हिरण्यगर्भदानकं ॥१॥ बमाण्ड कस्पा क्षय गोसहनश्च पञ्चमं । हिरण्यकामधेनुय हिरण्यालय सप्तमं ॥२॥ हिरयासरथरस बडेमहस्तिरथस्तथा । पक्षलाङ्गलकन्तहारादानं तथैव च ॥३॥ --- - -- १ समुपासायपापात् सिमुहपानादिपायलिमि.