पृष्ठम्:अग्निपुराणम्.pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१४ अध्यायः। मनमाहात्म्यकथनं २७० ककरो भक्षणे चैव देवदत्तो विजमिभते ॥ १३ ॥ धनञ्जयः स्थितो घोषे मतस्थापि न मञ्चति । जीका प्रयाति दशधा नाड़ोचकं हि तेन तत् ।। १४ ॥ रावायनानि च। अधिमास ऋणश्चैव ऊ नरात्र धनन्तथा(१) ॥ १५ ॥ जनरात्रं भवेहिका अधिमामा विजम्भिका। ऋगाचाच भवेत् कासो निखामो धनमुच्यते। २) ॥ १६ ।। उत्तरं दक्षिण जेयं वाम दक्षिणसञ्जितं । मध्ये तु विषुवं प्राक्त पुटइविनिःम्मतं ॥ १७ ॥ सान्तिः पुनरस्यैव स्वस्थानात् स्थानयोगतः । सुसम् गा मध्यमै धङ्गे इड़ा वामे प्रतिष्ठिता ॥१८॥ पिङ्गला दक्षिणे विन जई प्राणो ध्यहः ममतं । अपानो रात्रिरेवं स्यादेको वायुर्दशात्मक ॥ १८ आयामो देहमध्यस्थः मोमपहामिप्यते । देहातितत्वमायाम प्रादित्य ग्रहणं विदुः ॥ २० ॥ उदरं पूरयेत्तावदायुना यावदीसितं । प्राणायामी भवेदेष पूरको देहपूरकः ।। २१ ।। पिधाय सर्च हाराणि निखासोच्छासर्जितः । सम्पर्गाकुम्भवतिष्ठेत् प्राणायामः स कुम्भकः ।। २२ ॥ मुञ्चे हायु ततस्तवं ग्वामिनैकेन मन्त्रयित् । उच्छामयोगयुक्तश्च वायुमर्च विरेचयेत् ॥ २३॥ पसमातिमा। २ नसमुचा इनि भ...