पृष्ठम्:अग्निपुराणम्.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२२६ अध्यायः। राजधर्मकथनं ।। मवर्णदूपितां कुर्यात् पिण्डमात्रीपजीविनी ॥ ४२ ।। ज्यायसा दूपिता नारी मुगड नं समवाप्नुयात् । वैश्यागमे त विग्रस्य क्षत्रियस्यान्लजागमे ।। ४३ ॥ क्षत्रियः प्रश्रमं वैश्यो दराडपः शदागमे भवेत् । म्हीत्वा वैतनं वेश्या लोमादन्यत्र गति ॥ १४ ॥ वेतनन्दिगुगां दयाष्ट्र गाड़ च हिंगणं तथा । भार्या पत्राश दामाश शिष्यो भ्राता त सादरः ॥ ४५ ॥ कृतापराधाताडााः स्यू र ज्वा वेगदलेन वा । पृष्ठे न मम्त के हन्मानौरस्थानोति किश्चिम् ।। ४६ ।। रत्नामधिकतवम्त प्रजाऽत्यर्घ दिलप्यते । तपा ममामादाय गजा कुर्यात् प्रवासनं ॥ ४७ ।। य नियकाः व कार्येष हन्य : कार्याणि कर्मिणां । निपुग्णाः करमनसशान्निःम्यान कारयेत्र पः ॥ ४८ ॥ अमान्य प्राविधाको वा यः कुयात् कार्यमन्यथा । तम्य मर्थम्नमादाय तं राजा विप्रवासयेत् ।। ४८ ॥ गुरुतल्ये भतः काव्य: सरापाणे मुराध्वजः । स्ते रेप मपटं निद्याद ब्रह्म हत्याशियः पमान् ॥ ५० ॥ शूद्रादीन् बात येठाजा पापान् विप्रान् प्रवाम येत् । महापातकनां वित्तं वागायोयपादयेत् ॥५१॥ ग्रामेष्वपि च य केचिचौगणां भदायकाः । भाण्डार कोषदा व मवांस्तानपि धातयेत् ।। ५२ ।। राष्ट्र प गष्टाधिकत्तान मामतान् पापिनो हरेत् । सन्धि सत्वा तु ये चौर्य गली कुर्वन्ति तम्कराः ॥ ५३ ॥