पृष्ठम्:अग्निपुराणम्.pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पमिपुराणे . [२२८ अध्यायः । अङ्गार गुडसी (1) मुहाभ्यक्लच नग्नक । प्रयः पद्ध' धर्मवेशी उन्मत्तञ्च नपुंसकं ॥ २ ॥ चणालखपचायानि नरा बन्धनपालकाः। गर्भिणी स्त्री च विधवाः पिण्याकादौनि के मृतं ॥ ३ ॥ तुषभस्मकपालास्थिभिनभाण्डमशस्तक । अयस्तो वाद्यशब्दश्च भिनभैरवझारः ॥ ४ ॥ एकति पुरतः शब्दः शस्यते न तु पृष्ठतः । गरेति पश्चाच्छन्दोऽग्राः पुरस्तात्त विगर्हितः॥५॥ क यासि तिष्ठ मा गच्छ किन्ते तत्र गतस्य च । अनिष्टशब्दा मृत्यर्थ व्यादच ध्वजादिगः ॥६॥ सवलनं वाहनानाच शस्त्रभङ्ग स्तथव च । शिरोधातच हाराहसवासादिपासनं ॥ ७॥ हरिमभ्यय संस्तत्य स्वादमल्यमापनं। रितीय ततो दृष्ट्वा विरुवं प्रविशेहं ।। ८॥ खताः सुमनसः श्रेष्ठाः पूर्णकुम्भो महोत्तमः । मांसं मत्स्या दूरधब्दा हड् एकः पयस्वजः ॥ ८॥ गावस्तरङ्गामा नागा देवाय ज्वलितोऽमला । दूर्वार्द्रगोमयं वेश्या स्वर्ण रूप्यञ्च रनकं ॥ १० ॥ पचासिबायकोषध्यो मुख प्रायुधखड्गकं । इन पौठं राजलिङ्ग गावं कदितवर्जितं ॥ ११ ॥ फलं तं दधि पयो अक्षतादर्शमाक्षिकं । शह इचुः शुभं वाक्य भक्तवादितगीतकं ॥ १२ ॥ १ गुडसपा पनि ग., .भ.।