पृष्ठम्:अग्निपुराणम्.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ अग्नि पुराण [२४६ अथायः। जये भार्गवदायाद प्रजानानयमावह(१) । पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व मां ॥ १७ ॥ भने काश्यपदायादे कुरु भद्रा मतिं मम । सववीजसमायुक्त सर्वरनौषधैर्वते ॥ १८ ॥ रुचिरे नन्दने नन्द वासिष्ठे रम्यतामिछ। प्रजापतिमते देवि चतुरस्र महीमये ॥ १८ ॥ सुभगे सुव्रते भद्रे गहे काभ्यपि रम्यतां । पूजिते परमाचायेंगन्धमाल्यै रलजुते (२) ॥ २० ॥ भवभूतिकरे देबि ग्रहे भार्गवि रम्यतां । अव्यक्षेत्र चालते पूर्ण मुनेरङ्गिरसः सुते ॥ २१ ॥ इष्टके त्वं प्रयच्छष्टं प्रतिष्टाङ्गारयाम्यहं। देवस्वामिपुरवामिगृहस्वामिपरिग्रहे ॥ २२ ॥ मनुष्यधनहस्त्यश्वपशुद्धिकरी भव । ग्टहप्रवेशेऽपि तथा शिलान्यासं ममाचरेत् ।। २३ ॥ उत्तरेण शुभ: लक्षो वटः प्राक् स्याद गृहादितः। उदुम्बरच याम्येन पश्चिमेऽश्वत्थ उत्तमः ॥ २४ ॥ वामभागे तथोद्यानं कुर्य्याहासं गृहे शुभं । सायं प्रातस्तु धर्माप्तौ शौत काले दिनान्तरे ॥ २५ ॥ वर्षाराचे भव: शोषे सेक्तव्या रोपितहमाः । विडङ्गतसंयुतान् सेचयेच्कोतवारिणा ॥ २६ ॥ फलनाचे कुलत्थ माघेर्मु है स्तिलैर्यवैः । १ विप्रा जयमावति । २ गम्भमाल्यरला नैरिति ग, २० ।