पृष्ठम्:अग्निपुराणम्.pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२५२ अध्यायः । न्यवहारकथनं। दत्वापदानिक नाम सहिवादपदं मतम् ॥ १६ ॥ अभ्युपेत्य व शुषां यस्तां न प्रतिपद्यते । अश्य षाभ्य पे येत विवादपदमशते ॥ १७ ॥ भृचानां वेसनम्याहादानादानविधिक्रिया। वेतनम्यानपाकर्म विवादपदं मनम् ॥ १८ ॥ निक्षिप्त वा परद्रव्यं नष्टं लश्चा प्रहत्य था। किक्रीयते पक्ष यत् म शेयोऽस्वामिविक्रयः ॥ १८ ॥ विकोय पण्य मन्ये न के यन न दोयते । विकायामम्प्रदानम्तहिवादपद मयते ॥ २० ॥ कोत्वा मून्यन यत्पण्य क्रेता न यह मन्यते। कोत्वा मुल्येन यत् पण्य दुकोनं मन्यते क्यो ॥ २१ ॥ पाप गर नै गमादीनां स्थितिः ममय उध्यो । ममयानपाकर्म तहियादपदं मतम :: २२ ॥ मेराकेदारमा दाविवष्टा कष्टनिश्चयाः । क्षेत्राधिकारे यत्र स्य विवाद: शेत जम्स मः । २३ ॥ वैवाहिकी विधिः सोनां यत्र पंमा न कोयते । वोपम योगमन्त तदिवा दादं मतम ॥ २४ ॥ विभागार्थ म्य पत्रव्य पुत्रेय म्न प्रकल्पाने । दायमागमिति प्रोता तहिवाद पटं बुधैः । २५ ॥ महमा क्रियते कम्म यत् किश्चित बन्नद्रपितः। तत् माइमामति प्रान विवादपदमस्थते ।। २५ ॥ टेगजातिकुनादीनामाको गन्यमयतम । यहचः प्रतिया नार्थ वाकपास तदुच्यते ॥ २७ ॥