पृष्ठम्:अग्निपुराणम्.pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• अग्निपुराणे २५६ अध्यायः । स प्रदायोऽशष्टफल क्षेत्रमन्येन कारयेत में। मासानष्टौ तु महिषी सस्य घातस्य कारिणी । दण्डनीया सदई सु गौस्तदर्श माविक ॥ १० ॥ भक्षयित्वोपविष्टामा यथोक्ताद् दिगुणो दमः । सममेषां विवीते पि खरो महिषौसमम् ॥ ११ ॥ यावत् सस्य विनष्टस्तु सावत् क्षेत्रौ फलं लभेत् । पालस्तायोऽध गोम्बामो पूर्वोक्तं दण्डमहति ॥ १२ ॥ पथि ग्रामविवीताले क्षेचे दोषो न विद्यते । धकामत: कामचार चौरपदण्ड माइति ॥ १३ ॥ महोशोत्सृष्टपशवः सुतिकागम्सुका च गौः । पालो येषान् से मोच्चा देवराजपरिणताः ॥ १४ ॥ यथापितान् पशून् गोपः भायं प्रत्यर्पयेत्तथा । प्रमादमतमष्टांस प्रदाम्या कत्तवेतनः ॥ १५ ॥ पालदोषविनाशे तु पाले दण्डो विधीयते । पत्रयोदशपण: स्वामिनो द्रव्यमेव च ॥ १६ ॥ अमिच्छया गोप्रचारो भूमिराजवशेन वा । हिजस्त णैधःपुष्पाणि सर्वत: स्ववदाहरेत् ॥ १७ ॥ धनुःश परोपाहो ग्रामक्षेत्रान्तरं भवेत् । रेशले खर्वटस्य स्थावगरस्य चतुःशप्तम् ॥ १८ म खं सभेतान्यविक्रीतं तुर्दोषोऽप्रकाशिते । होमाद्रहो हौनमूल्ये देसाहोने च तस्वरः ॥ १८ ॥ नष्टापसमासाच हरिं पाहयेबरम् । देशकालातिपत्तो वा महोत्वा स्वयमर्पयेत् ॥ २० ॥