पृष्ठम्:अग्निपुराणम्.pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५५ अध्यायः ।] सौमाविवादादिनिर्णयः । विक्रे तुईनाच्छुतिः स्वामी द्रश्यं पो दमम् । क्रेता मूल्य समानीति समाधस्तक विक्रयौ ॥ २१ ॥ भागमेनोपभोगेन नष्ट भाष्यमतोऽन्यथा । पबन्धो दमम्स स्थ राख्ने सेनाध्यभाविते ॥ ११ ॥ इतं प्रनष्टं यो ट्रव्यं परहमतादवान यात्। पनिवेद्य रूपे दण्डाः स तु पयसि यणान् । २१ ॥ घोरिककैः स्थानपालै मष्टायतमाहतं । अोक संवत्सरात स्वामी लभते परतो नृपः ॥ १४ ॥ पणानेकशफे दद्याश्चतुरः पञ्च मानुषे । महिषोष्ट गवां हो हो पादं पादमजाविक ॥२५॥ स्वकुटम्पाविरोधेन देयं दारसताहते। मान्वये सति सर्वस्व देयं यच्चान्य संश्रुतम् ॥ २६॥ प्रतिग्रहः प्रकाय: स्यात् स्थावरस्य विशेषतः । देयं प्रतितश्चैव दत्वा मापहरेत् पुनः ॥ २७ ॥ दर्भ कपञ्चसप्ताहमासनाहाईमासिकं । वीजायोबाहरवस्त्रोदोह्यपुसा प्रतीक्षणम् ॥ २८ ॥ पम्नो सवर्गमीणं निपलं रजते भने । अष्टौ अपुन्हि सोसे प सामे पञ्चदशायसि ॥ २८ ॥ भाले दमपलाह हिरौर्गा कार्मासिके तथा। मध्ये पक्षपला जेया सूची तु विपशा मता ॥ १० ॥ कार्मिके रोमध च विंशवागः पयो मत्तः । म चयो न प हरिनु कोशये वस्थानेषु च ॥३१॥ देश कासव भोगच्च ज्ञात्वा मष्टेबलावलम् ।