पृष्ठम्:अग्निपुराणम्.pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ अध्यायः।] सोमाविवादादिनिर्णय । १२८ दायस्तु देशमं भाग बाणिज्यपशु सस्थतः । अमिथित्य भनि यस्तु कारयेम महोक्षिता ॥ ४४ ।। देश कालच योऽतीयात् कर्मम कुथ्याच्च योऽन्यथा । सख तु स्वामिनश्छन्दोऽधिकं देयं कृतेऽधि के ॥ ४५ ॥ यो यावत् कुरुते कर्य सावत्तस्य तु वेतनम् । उभयोरप्यसाध्यश्चेत् माध्ये कुर्याद्ययायुतम् ॥ ४६ ॥ पराजद विक वष्ट भाण्ड दाप्यस्त बाहकः । प्रस्थानविनकचव प्रदाप्यो हिगुगां भृतिम् ॥ ४०॥ प्रक्रान्ते सप्तमं भागं चत्यं पथि संत्य जन् । भृतिमईपथे सर्वा प्रदाम्यस्त्याजकीपि च ॥४८॥ ग्लई भतिक डेस्त सभिकः पञ्चकं असं। ग्रहीया तकितवादित राहमकं शतं ॥ ४८ ॥ म सम्यक्पालिको दद्याद्राचे भाग' यथाकतं । जिससुमायेने दद्यासत्यं वचःचमी ॥ ५० ॥ प्रा नृपसिना भागे प्रमिले धूर्त मगहने । जिस सथभिक स्थाने दापयेतन्यथा नप्त ॥ ५१॥ द्रष्टारो व्यवहाराणां साक्षिणथ त एव हि । राजा मचिका निर्धास्था: कूटाक्षोपधिदेविनः ॥ १२ ॥ यतमेक मुखं कायं तस्कर जानकारगात् । एष एव विधियः प्राग्विद्यूत समाइये ॥ ५३ ॥ इत्याम्नेये महापुराणे मौमाविवादादिनिर्गा या नाम षट् पञ्चागदधिकदिशततमोऽध्यायः ॥