पृष्ठम्:अग्निपुराणम्.pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ अग्निपुराणे (२५८ अध्यायः । अरातीनां हरेत् प्राणान् रक्षास्यपि विनाशयेत् । उपतिष्ठेत् म्वयं वह्नि परित्यचा दिने दिने ॥ ४२ ॥ तं रक्षति वयं वहिर्विश्वतो विश्वतोमुखः । हंसः शुचिः सदियेतच्छचिरीक्षेद्दिवाकरं ॥ ४३ कधिं प्रपद्यमानस्तु स्थालीपा के यथाविधि । जुहुयात् क्षेत्रमध्ये तु खनीस्वाहास्त पञ्चभिः ॥ ४४ ॥ इन्द्राय च मरुद्भग्रस्त पर्जन्याय भगाय च । यथालिङ्गन्तु विहरे लाशलन्तु वषौबलः ॥ ४५ ॥ युतो धान्याय मोतायै मुनासोरमा तरं। गन्धमाल्यैनमस्कारयजेदेताच देवताः ॥ १६ ॥ प्रयापने प्रलवने खल्ल मोतापहारयोः । अमोधगम्भ भवति व ईते सर्वदा कपिः ॥ ४ ॥ समुद्रादिति सोन कामानाप्नोति पावकात् । विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ॥४८॥ स तरत्यापदः सर्चा यशः प्राप्नोति चाक्षयं । विपुलां श्रियमाप्नोति जयं प्राप्नीत्यनुत्तमं ॥ ४८॥ अग्ने त्वमिति च त त्वा धनमाप्नोति वाछित । प्रजाकामी जप्रेन्नित्यं वरुण दैवतवयं ॥ ५० ॥ स्वस्त्या चयं जपेत् प्रातः सदा स्व स्ययनं महत् । स्वस्ति पन्था इति प्रोच्य म्वस्तुिमान् व्रजतेऽध्वनि ॥ ५१ ॥ विजिगीषुर्वनस्पते शत्रूणां व्याधितं भवेत् (१) । स्त्रिया गर्भप्रमूढ़ाया गर्भमोक्षणमुत्तम ॥ ५२ ॥ । याधिक भवदिति र० ।