पृष्ठम्:अग्निपुराणम्.pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विषष्ठरधिकदिशततमोऽध्यायः । उत्पातशान्तिः। पुष्कर उवाच । श्रीसूक्त प्रतिवेदश्च सेयं लक्ष्मीविवई नं । हिरण्यवर्णा हरिणीमचा पञ्चदश थियः ॥ १ ॥ रथेष्वक्षेषु वाजेति चतम्रो यजुषि थियः । सावन्तीयं तथा साम श्रीसूक्त सामवेद के ॥२॥ श्रियं धातमयि धेहि प्रोक्लमाथवणे तथा । श्रीसत यो जपेनल्या हुत्वा योस्तस्य वै भवेत् ॥ ३ ॥ पग्रामि चाथ विश्वानि हुत्याज्य वा तिलान् थियः । एकन्तु पौरुष सूक्त प्रतिवेदन्तु सर्वदं ॥ ४ ॥ सूक्लोन दद्यानिष्पापो कैकया(१) जलाश्नलि। सात एकैकया पुष्प विष्णोई वाघहा भवेत् ।। ५ ।। मात एकैकया दत्वा फलं स्यात् सर्वकामभाक् । महापापोपपापान्तो भवेजावा तु पैरुष ॥ ६ ॥ कच्छ विशुचो जसा च हुत्वा सात्वाऽथ मवभाक् । अष्टादशभ्यः शान्तिभ्यस्तिस्रोऽन्याः शान्तयो वराः॥2॥ अमता चाभसा सौम्या सर्वोत्पासविमईनाः । अमता सर्वदेवत्या अभया ब्रह्मदैवता ॥८॥ सौम्या च सर्व देवत्या एका स्थासर्वकामदा। .... -.:-.-...-. ..