५३५० ] लिङ्गलचणम् । विष्कम्भ भूतभागेषु चतुरस्रन्तु कारयेत् । १३८ आयाम मूत्तिभिर्भक्का एक डित्रिक्रमान् न्यसेत् ॥ २० ब्रह्मविष्णुशिवाशेषु वर्धमानोऽयमुच्यते । चतुरस्रेऽस्य वर्णाई' गुह्यकोणेषु लाव्हरेत् ॥ ३ ॥ अष्टा वैष्णव भाग सिध्यत्येव न समय । षोडशास्त्र तत कुर्य्याद दानिशास्त्र तत पुन ॥ ४ ॥ चतु षट्चत्रक कृत्वा वर्तुल साधयेत् तत । कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तम ॥ ५ ॥ विस्तारमथ लिङ्गस्य अष्टधा सविभाजयेत् । भागाई ईन्तु सन्त्यज्य छत्राकार शिरो भवेत् त्रिषु भागेषु सहामायाम यस्य विस्तरम् । 10 भागसम लिन सर्वकामफलप्रदम् ॥ ७॥ दैर्घ्यस्य तु चतुर्थेन विष्कम्भ देवपूजिते । सर्वषामेव लिङ्कामा लक्षण शृणु साम्प्रतम ॥ ८ ॥ मध्यसूत्र समासाद्य ब्रह्मरुद्रान्तिक बुध षोडशाद्ग ुललिङ्गस्य षड्भागेर्भाजितो यथा ॥ ८ ॥ यमनस्त्राभ्या मानमन्तरमुच्यते । यवाष्टमुत्तरे कार्य शेषाणा यवहानित ॥ १० ॥ अधोगाम विधा कृत्वा त्वर्डमेक परित्यजेत् । अष्टधा तद् दय क्कृत्वा अध्वभागमय त्यजेत् ॥ ११ ॥ ऊर्ध्वञ्च पचमाद्भागाद भ्राम्य रेखा प्रलम्बयेत् । भागमेक परित्यज्य सङ्गम कारयेत् तयो ॥ १२ ॥ एतत् साधारण प्रो लिङ्गाना लक्षण मया । सर्वसाधारण वच्ये पिण्डिकान्तानिबोध मे । १३ ॥
पृष्ठम्:अग्निपुराणम् सम्पादकः जीवानन्दविद्यासागरभट्टाचार्यः (१८८२).pdf/१४९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9d/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%A6%E0%A4%95%E0%A4%83_%E0%A4%9C%E0%A5%80%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%BE%E0%A4%97%E0%A4%B0%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%83_%28%E0%A5%A7%E0%A5%AE%E0%A5%AE%E0%A5%A8%29.pdf/page149-1024px-thumbnail.pdf.jpg)