६० अ० ] वासुदेवप्रतिष्ठादिविधि | १५८ श्रग्निमग्नीति पूर्वे तु कुण्ड ऽग्मि प्रणयेद बुध ५० ॥ उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे । श्रग्निप्रणयने मन्त्रस्त्वमग्मे । ह्यग्निरुच्यते ॥ ५१ ॥ पलाशसमिधानान्तु अष्टोत्तरसहस्रकम् । कुण्ड कुण्ड होमयेश व्रीहीन् वेदादिकस्तथा || १२ || माज्यातिलान व्याहतिभिम् लमन्त्रण धृतम । कुर्य्यात् तत शान्तिहीम मधुरवितयेन च ॥ ५३ ॥ हाटमार्गे स्पशेत् पादौ नाभिं हृन्मस्तक तत । घृत धि पयो हत्वा स्प शेम ईन्यथो तत ॥ ५४ ॥ स्पष्ट्वा शिरोनाभिपाढश्चितत्र स्थापयेत्रदी | गङ्गा च यमुना गोवा क्रमात्रात्रा सरस्वतो || ५५ ॥ दहेत तु विष्णुगावा गायत्राा श्रपयेवकम । होमयेश्व बलि दद्यादुत्तरं भोजयेद् दिजान ॥ ५६ ॥ मामाधिपाना तुष्टार्थ हेम गा गुरवे ददेत् । दिकपतिभ्यो बलि दत्त्वा रात्रौ कय्र्याश्च जागरम | ब्रह्मगीतादिशब्देन सवभागधिवासनात् ॥ ५७ ॥ इत्यादिमहापराने अन्न से अधिवासन नाम ऊनषष्टितमोऽध्याय | अथ षष्टितमोऽध्यायः । बासुदेवप्रतिष्ठादिविधि । भगवानुवाच । पिण्डिका स्थापनार्थन्तु गर्भाकारन्तु सप्तधा । विभजेद् ब्रह्मभागे तु प्रतिमा स्थापयेद् बुध ॥ १ ॥
पृष्ठम्:अग्निपुराणम् सम्पादकः जीवानन्दविद्यासागरभट्टाचार्यः (१८८२).pdf/१६९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9d/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D_%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%A6%E0%A4%95%E0%A4%83_%E0%A4%9C%E0%A5%80%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%BE%E0%A4%97%E0%A4%B0%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%83_%28%E0%A5%A7%E0%A5%AE%E0%A5%AE%E0%A5%A8%29.pdf/page169-1024px-thumbnail.pdf.jpg)