पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० अग्निहोत्रचन्द्रिका | ना० दृ० – मन्थनसमर्थक्षामाभावे भस्मनाडरणी संस्पृश्यलेपयित्वा ततो मन्धयेत् ‘इतो जज्ञे’ इति मन्त्रेण । मन्थयेदिति णिचः प्रयोगात्प्रकृते कर्मणि यः कर्ता स' एक मन्त्र ब्रूयात् । ये केचनं समर्था मन्थनेयुरित्येवमवगम्यते । अरणीमन्थन एवायं मन्त्री बावक्षा- ममन्थने । यद्युमयोरभिप्रेतः स्यात्पूर्वत्रैव मन्त्रं ब्रूयादनुगमथेस्त्रितर मितित्रत् । तथा च ना कृतम् । तेन पूर्वस्मिन्मन्थने मन्त्रो नास्तीति सिद्धम् । अवरोहणमन्त्रस्तुभयोरपि भवति । अरणीगतावरोहणस्यापि तस्मिन्नेव सूत्रे विवतुमिष्टत्वात् । " माथित्वा मणीयाऽऽहवनीयमुपतिष्ठेताने सम्राळिषे राधे रमस्व सहसे घुम्ना- योर्जेऽपत्याय | सम्राळसि स्वराळसि सारस्वतौ खोत्सौ माक्तामन्नादं त्वान्न- पत्यायाऽऽद्ध इति । - दे० सा० - उभौ कल्पावधिकृत्य विधानान्मधित्वाऽन्यतमेन कल्लेन तदनन्तरं मणीयाऽऽहवनीयमुपतिष्ठेत - अग्ने सम्रळि इत्यनेन मन्त्रेण । मथित्वा प्रणीयेति संबन्ध - बचनाद/हवनयमनुगमय्य मन्थनं भवति | मन्थनादनन्तरमेतत्प्रणयनम् । आहवनीयत्र- हणं गार्हपत्याधिकारात् । % ना० द्द० – मथित्वेति वचनम् ' इतो जज्ञे इत्यस्यः प्रणयनमन्त्रःवशङ्कानिवृ- स्यर्थम् । अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणम् । दे० भा० - अत आहबनीया देवेंके शाखिनोऽन्यमाहवनीयं प्रणयन्ति । दक्षिणम माहवनीयसमीपं नीत्वा प्रत्यग्दक्षिणमाहत्यानन्तरमाहवनीयं प्रणयेत् । आहवनीये चेद्धिय- माण इत्यधिकारादत एत्रेत्यनेनाऽऽहवनीयोऽभिसंबध्यते । एत्रशब्दोऽवषारणार्थ: । आह - वनीयादेव मणयन्ति । एक इतिवचनाद्विकल्पः । अन्वाह्त्येति साकाङ्क्षवचनादक्षि- णाग्निमाहृत्य प्रणयेत् । ना० वृ० अत्रैव विषनेऽयं द्वितीयः कल्पः । प्रियमाण आहबनीये गार्हपत्यानुगमने. सत्यत एवाऽऽहवनी याद्गार्हपत्यभूताइन्य माहवनीयं प्रणयन्त्यके | तथा सति दक्षिणाग्निर- प्यनुहर्तव्यः । सहभस्मानं वा गार्हपत्यायतने निघायाथ माञ्चमाहवनीयमुद्धरेत् । दे० भा० – अयं वा कल्पो भवति भस्मना सहाऽऽहवनीयमुत्य दक्षिणेन विहारं हृम्वा गार्हपत्यायतने निघाय स्थापयित्वाऽथानन्तरं प्रचं पूर्वस्यां दिझ्याहवनीयमुद्धरेत् । प्राञ्चमितिवचनादक्षिणेन विहारमाहृत इति सिद्धम् । दक्षिणेन विहारं हृत्वेति ब्राह्मणवच-