पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमः । विषय पुटसस्या १७ उपावसृष्टा गौर्तुह्यमाना यद्युपविशेत्तदा प्रा०. १६१ १८ उपावसृष्टा दुह्यमाना यांद शब्दं कुर्यात्तदा प्रा० • १६२-- १९ शोणितं चेद्युह्यति गौस्तदा प्रा० १६३ २० स्थालीभेदेन विक्षिते द्रव्ये, सिते च प्रा० ... २१ उपावसृष्टायां दुह्यमानायां गांवे चलन्त्यां यांद पयः स्कन्दत्तदा प्रा० ... १६३ ४९ प्रायश्चित्तस्य यथाशास्त्रं प्रयोगः ... १६४-१६५ २२ अधिश्रितमन्निहोत्रद्रव्यं स्थालीमूलेन स्रवति १६४ २३ उपावसृष्टा गौर्दूह्यमाना यद्युपविशेत्तदा प्रा० प्र० .. १६४ २४ यदि गौरुपावसर्गादिदोहनपर्यन्तं शब्दं कुर्याः तदा प्रा० प्र० • १६४ २५ स्थालीमूलतो विक्षिते, स्कने वा प्रा० प्र० ... .. १६५ २६ दोहनावस्थायामुपावसृष्टा गौश्चलन्ती यदि भूमावीषत्क्षीरं पातयेत्तर्हि प्रा० प्र० १६५ ५० प्रायश्चित्तसूत्रं भाष्यवृत्तिभ्यां सहितम् १६५-१७३ १७ सिक्तावशिष्टऽनवशिष्ट वा प्राचीनहरणे होमव्यवस्था:....१६५ -- २८ प्राचीनहणे स्कन्ने प्रा० ... ... ... .... १६६ २९ स्कन्दित्वा शेषाशेषे होमव्यवस्था ३० प्राचीनहरणानन्तरं स्कन्ने प्रा० ... ,.. १६७ ३१ अन्यहोमकालपर्यन्तं नियमनविधिः ... ... ... १६७ -- ३२ गाणगार्मितम् .... १६७ ३३ अधिश्रितेऽग्निहोत्रद्रव्ये शरशरायच्छब्दायमाने सांते प्रा० १६७ ३४ विष्यन्दमानेऽग्निहोत्रद्रव्ये प्रा० ३५ बीभत्सेऽग्निहोत्रद्रव्ये प्रा० .. १६८ ३६ संस्कृतेऽग्निहोत्रद्रव्ये यदि वर्षधाराः पतन्ति तदा प्रा०... १६८ -- ३७ अहुतायामुत्तराहुतौ स्कन्दने प्रा० ३८ साय हामकालान्यमः ३९ प्रातहॉमकालनियमः... ४७ तदुभूयहोमकालातिक्रमे प्रा० • १६९-१७३