पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्हिोत्रचन्द्रिका । आश्वलायनीयामिहोत्रसूत्रम् । उत्सर्गेऽपराहे गार्हपत्यं प्रज्वल्य दक्षिणाग्रिमानीय विट्कुलाद्वित्तवतो वैकयेोनय इत्येके ध्रियमाणं वा प्रज्वल्याराणिमन्तं वा मथित्वा गार्हपत्यादाहवनीयं ज्वलन्तमुद्धरेद्देवं त्वा देवेभ्य श्रिया उद्धरामीत्युद्धरेदुदध्रियमाण उद्धर पाप्मनो मा यदविद्वान्यच विद्वांश्चकार । अङ्घा यदेनः कृतमस्ति किंचित्सर्वस्मान्मोद्धृतः पाहि तस्मादिति प्रणयेदमृताहुतिममृतायां जुहो म्यत्रिं पृथिव्याममृतस्य योनौ । तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगाया। वग्ःि स्वाहेति निदध्यादादित्यमभिमुख एवं प्रातव्र्युष्टायां तमेवाभिमुखेो रात्र्या यदेन इति तु प्रणयेदत ऊध्र्वमाहितान्नित्रैतचार्याहोमादनुदितहोमी चोदयादस्तमिते होमो नित्यमाचम नमृतसत्याभ्यां त्वा पर्युक्षामीति जपित्वा पर्युक्षेत्रित्रिरेकैकं पुनः पुनरुदकमादायाऽऽनन्तर्ये विकल्पो दक्षिणं त्वेव प्रथमं विज्ञायते पिता वा एषोऽीनां यद्दक्षिणः पुत्रेो गार्हपत्य आहवनीयस्तस्मादेवं पर्युक्षेद्रार्हपत्यादावच्छिन्नामुदकधारां हरेत्तन्तुं तन्वत्रजसो भानुमन्विही त्याहवनीयात्पश्चाद्भार्हपत्यस्योपविश्योदगङ्गारानपेोहेत्सुहुतकृतः स्थ सुहुतं'कारैष्यथेति तेष्वग्नि होत्रमधिश्रयेदाधश्रितमध्याधश्रितमधिश्रितं हि ३म् इति । इळायास्पदं घृतधञ्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्धरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति वा न दध्यधिश्रये पयसा नित्यहोमो यवागूरोदनो दधि सर्पिग्रमकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम धिश्रितमवज्वलयेदनविश्रयं दध्र्यान्निष्ठ तेजेो मा हार्षीरिति त्रुत्रेण प्रतिषिञ्च्यान शान्तिरस्यमृतमसीति तयोरव्यतिचारः पुनर्वलता परिहरेत्रिरन्तरितं रक्षेोऽन्तारता अरातय इति समुदन्तं कर्षन्निवोदगुद्वासयेद्दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेति निदवत्सुहुतकृतः स्थ सुहुतमकार्टत्यङ्गारानतिसृज्य त्रुक्त्रुवं प्रतिपेत्प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टतं रक्षेों निष्टता अरातय इत्युत्तरतः स्थाल्याः स्त्रुचमासाद्योमुन्यानीत्यतिसर्जयीताऽऽहिताग्रािचम्याप रेण वेदिमतिव्रज्य दक्षिणत उपविश्यैतच्छूत्वोमुलयेत्यतिसृजतिसृष्टो भूरेिळा भुत्र इळा स्वीरळ वृध इळेति लुवपूरमुन्नयेदप्रियमग्रियं पूर्णतमं योऽनुज्येष्ठमृद्धिमिच्छेत्पुत्राणां योऽस्य पुत्र प्रियः स्यात्तं प्रति पूर्णमुन्नयेत्स्थालीमभिमृश्य समिधं खुचं चाध्यधि गार्हपत्यं हृत्वा प्राण संमितामाहवनीयसमीपे कुशेघूपताद्य जान्वाच्य समिधमादध्याद्रजतां त्वाऽग्ज्योतिषं रात्रिमि ष्टकामुपद्धे स्वाहेति समिधमाधाय विद्युदसि विद्य मे पाप्मानमौ श्रद्धेयप उपस्पृश्य मदीप्तां द्वयङ्गुलमात्रेऽभिजुहुयाद्भर्भुवः स्वरो३मन्निज्योतिज्योतिरन्निः स्वाहेति पूर्वमाहुतिं हुत्वा कुशेषु सादयित्वा गार्हपत्यमवेक्षेत पशून्मे यच्छेयथेोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा मजापतिं मनसा ध्यायातूष्णींहोमेषु सर्वत्र भूयिष्ठं खुचि शिष्टा त्रिरनुप्रकम्प्यावमृज्य कुशमूलेषु निमाटं पशुभ्यस्वेति तेषां दक्षिणत उत्ताना अङ्गुली: करोति प्राचीनावीती