पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नास्तीति अङ्गान्यपेक्षितान्युपसंहियन्त इति निखिलाङ्गयुक्तस्यैव प्रयोगः । नित्ये तु । ' यथोक्तन'न्यायेन विप्राझिकालार्षेयवरणपरित्यागेनान्येषामङ्गानां यथाशक्युपसंहारः । सोऽयं प्रत्यवायपरिहारोऽधिकारितावच्छेदकावच्छेदेनाभीप्सितत्वानित्यः । ततश्च नित्याभीप्सितो पांयत्वादप्यमिहोत्रादीनां नित्यत्वं बोध्यम् । ननु मुमुक्षुसाधारण्येनाभीप्सितत्वोपपत्त्यर्थ प्रत्यवायपरिहारस्य फलत्वमुतं तेन च मुमुक्षु णाऽपि कर्माण्यनुष्टयानाति प्राप्त तच * त्यजतैव हि तज्ज्ञेयम् ' इत्यादिश्रुतिविहित कर्मसंन्यासिन विरुध्यत इति चेन्न । यथा प्राबीजावापात्कर्षणं तदनन्तरमकर्षणमिति कर्षणाकर्षणाभ्यां व्रीह्यादिनिष्पत्तिस्तथा । आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगा रूढस्य तस्यैव शमः कारणमुच्यते ? इत्यादिवचनानुसारेण चेतसः शुद्धौ विविदिषादि रूपप्रत्यक्प्रावण्योदयपर्यन्तं कर्मानुष्ठानं ततः कर्मसंन्यास इतिव्यवस्थाङ्गीकारात् । नित्यानां कर्मणां दुरितक्षयद्वारा चित्तशुद्धावुपयोगः । किंच * विहितत्वाचाऽऽश्रमकर्मापि '(३॥४॥३२) इति शारीरकसूत्रे मोक्षहेतुब्रह्म विद्यासाधनत्वमप्याश्रमकर्मणामवधारितम् । नन्वेवं - नित्यानित्यसंयोगविरोधाद्विद्यार्थत्वेन कर्म कुर्वतः प्रत्यवायपरिहाराय नित्यप्रयोगोऽपि पृथकर्तव्यः, न चेन्नित्यप्रयोगस्यैवानित्यत्वं स्यादिति चेन्न । यथा स्वर्गीर्थोऽग्रिहोत्रप्रयोगो नित्यविधेः प्रयोजकत्वं बाधित्वा निविशते यथा वा * यदि राजन्यं वैश्यं वा याजयेत स यदि सोमं ब्रिभक्षयिषन्न्यग्रेोधस्तिभीराहृत्य ताः संपिष्य दधन्युन्मृज्य तत्तस्मै भक्षं प्रयच्छेत् ? इति नैमित्तिकः फलचमसप्रयोगो नियं. सोमप्रयोगं विकृत्य निविशते, काम्यनैमित्तिकाभ्यां नित्यकार्थसिद्धेः ‘काम्यो वा नैमित्तिको वा नित्यमर्थ विकृत्य निविशते ? इति न्यायात् । यादृशो नित्यः प्रयोग करणार्थत्वेनं विहितस्तादृशस्येतरत्र प्रत्यभिज्ञानाच न पुनः प्रयोगापत्तिर्नापि नित्यप्रयोग स्यानित्यतापत्तिरेवमत्रापि । ननु कारणस्य कार्याव्यवहितप्राक लवृतित्वावश्यकत्वात्कर्मणां चाऽऽशुविनाशित्वात्काला न्तरभाविफलहेतुत्वमनुपपन्नम् । इति चेदत्र केचित्-श्रुतार्थापत्या विनष्टानामेव फलारम्भ कत्वं फलारम्भपर्यन्तस्थायित्वं वा कर्मणां कल्प्यमिति । तन्न । अर्थापत्या हि तदेव कल्प यितुमुचितं यन्न प्रमाणान्तरेण विरुध्येत स्त्वन्तरस्य फलारम्भकत्वम्, एवं स्थायित्वमपि क्षणमात्रवर्तिनः प्रमाणविरुद्धमतोऽपर्व व्यापारभूतं यागादेः कल्प्यम् । न , चैवं श्रुत्या यागस्य फलहेतुत्वं बोध्यते भवता चापूर्वस्य तदिष्यत इति श्रुतिविरोधः शङ्कयः । अपुर्वस्य यागशक्तित्वादवान्तरव्यापार त्वाद्वा । नहि शक्त्याऽवान्तरव्यापारेण वा व्यवधिरकारणतामापादयति काष्ठानामिव ज्वालया। न चात्र शक्तिमति व्यापारवति वाऽतीते शक्तव्यारस्य वाऽवस्थनायोगः शङ्कयः । नचावश्यं शक्तिमयेव शक्याऽक्स्थातव्यमिति नियमः, यतः कार्यानुमेया शक्तिः, यत्रैव