पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ आझेयीभिश्चाप्तिमुपतिष्ठते । निर्देशात्तावदेतस्य समाम्नायेऽग्मिीळादिसर्वाभिः समाम्नाताभिः क्रमेणान्वहं यथोत्साहमुपस्थानं कर्तव्यम् । चशब्दः समुचयार्थो भूर्भुवः स्वरित्यनेन मन्त्रेणाऽऽङ्गेयीभिश्चेति ॥ ४४ ॥ वृत्तिः-याभिः काभिश्च ध्यवराभिराग्रेयीभिरुत्तरामवाऽऽहुतिमनुमन्त्रयते ॥ ४४ ॥ अग्र आयूषेि पवस इति तिसृभिः ।। ४५ ।। दे ०भाष्यम्-अन्न आयूंषि पवस इयेताभिराझिपवमानीमिति तिसृभिरुप्रति ४५ ४५ अग्हिोत्रचन्द्रिका । संवत्सरे संवत्सरं ।। ४६ ।। दे० भाष्यम्-प्रतिसंवत्सरं यस्मिन्नहन्याहित:ग्रयो भवन्तीति श्रुतिः । यस्मिन्नहनि सायं प्रातभूर्भवः स्वरित्यनेन मन्त्रेणैताभिश्च तिसभिरुपतिष्ठते । पुननेवा अग्यो भव न्तीति श्रुतिः । पवमानहवापि च निरूप्यन्त इयन्येषाम् ॥ ४६ ॥ वृत्तिः-पृणें पुर्णे संवत्सर एताभिरधिकाभिः सकृदनुमन्त्रयेत ॥ ४६ ॥ यवाग्वा पयसा वा स्वयं पवणि जुहुयात् ।। ४७ ।। दे० भाष्यम्-यवाग्वा च तण्डुलैर्या पच्यते सायं प्रातस्तया च यवाग्वा पयसा । स्वयं यजमानः पर्वण्यमावास्यायां पैौर्णमास्यां च सायं जुहुयात् । सायं प्रातर्यद्यपि काम्येन प्रक्रान्तं भवति पर्वध्येताभ्यामेव जुहुयात् । काम्येनैव वोधयति येन यवाग्वा पयसा वेति विकल्पः । अमावास्यायां चैन्द्रः पुरोडाशो न विद्यते यदा तदा यवाग्वैव होतव्यम् । तथाऽध्वणां वचनम् ॥ ४ वृत्तः-यवाग्वा पयसा वा स्वय पवाण पाणमास्याममावास्याया वा साय मातयज मानः स्वयमेवान्निहोत्रं जुहुयात् । अस्मिन्सूत्रे पर्वणि द्रव्यनियमः स्वयंकर्तृनियमश्च विधी. यते । स्वयंहोमे समिधमनुमन्त्र्य * विद्युदसि ? इति पूर्वमाहुतिमनुमन्त्र्य ' पशून्मे यच्छ इत्युत्तरामाहुतिमनुमन्त्र्य * वृष्टिरसि ? इत्येवं . क्रमो भवति । यकिंचिदग्निहोत्रद्रव्यं कम्यं वैकल्पिकं वा प्रयुज्यते तत्सायमुपक्रम्य प्रातरपवर्ग प्रयुज्यते नान्यथेति । प्रतिनिधिस्वे कप्रयोगपर्यवसाय्येव ।। ४७ ।। ऋत्विजामेक इतरं कालम् ॥ ४८ ॥ दे० भाष्यम्--ऋत्विजामेको येऽस्य ऋत्विजस्तेपाभेक इतरं कालं शर्य कार्ल जुहु यात् । ऋत्विगितरं कालभिति सिद्ध एकग्रहण ब्रह्मणः प्रतिषेधेो नित्यः सर्वकर्मणानिति प्रातः ॥ ४८ वत्तिः-ऋत्विजां मध्य एकः कश्चिदृविगितरस्मिन्कालेऽग्रिहो जुहुयात् ॥ ४८ ।।