पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१) ( २ ) (३) एक:- अपराशुचिर्यज्ञोपवीती प्राङ्मुखोपविष्टो विहारावहिराचम्य तीर्थेन विहारं प्रविश्य गार्हपत्यं प्रज्वल्य बिटकुलात् वित्तवतो वा गार्हपत्याद्वा अग्निहोत्रचन्द्रिका | अग्निहोत्रमयोगः | ( ४ ) ( ५ ) लन्तमग्निं शरावे गृहीत्वा दक्षिणाझिमानीय श्रियमाणं वा प्रज्वल्य अरणिमन्तं वा मथित्वा दक्षिणाग्न्यायतने निवायगार्हपत्याज्य- देवत्वा देवेभ्यः श्रिया उद्धरामि । इत्युद्धृत्य उद्रियमाण उद्धर माप्मनो मा यदविद्वान्यच्च विद्वांचकार । अह्ना यदेनः कृतमस्ति किंचित्सर्वम्मान्मोद्धृतः पाहि तस्मात् । इति प्रणीय ३१ इत्येकं प्रति प्रैपं कुर्यात् । एक:-- दक्षिणाग्निं परिसमुह्य अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य योनौ । तयाऽनन्तं काममहं जयानि प्रजापतिः प्रथमोऽयं जिगायानावग्निः स्वाहा | इत्यादित्यमभिमुख आहवनीयायतने निदध्यादत ऊर्ध्वमाहिताग्निर्वतचार्याहोमात् । ओपो- दर्थ संध्यामुपासाते तत आहिताग्निराचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ सायमग्निहोत्रं वयसा होष्यामि । इति संकल्प्य अग्निहोत्रं जहधि | ऋतसत्याभ्यां त्वा पक्षामि इति जपित्वा त्रिः पुनःपुनरुइकमादाय पर्युञ्जेत् । एवमेव गार्हपत्यमेवमेवाऽऽहवनीयम् । गार्हपत्यादविच्छिन्नामुदकधारां हरेत् । आ, आहवनीयात् । तन्तुं तन्वन जसो भानुमन्त्रिहि ज्योतिष्मतः पथो रक्ष धिया कृतान | अनुवणं चंयत जोगुवामपो मनुभव जना दैव्यं जनम् । इति ।