पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'अग्निहोत्र चन्द्रिका | १२ परिसमूहनपर्युक्षणक्रमः - दक्षिणगार्हपत्याहवनीयाः । १३ धाराहरणम्-धारां हरेत् । - १४ उपवेशनम् – पश्चाद्गार्हपत्यस्योपविश्य । १५ अङ्गारापोहनम् – अङ्गारानपोहेत् । १६ अग्निहोत्राधिश्रयणम् - अग्निहोत्रमधिश्रयेत् । १७ नित्यहोमे द्रव्यविधानम् - पयसा नित्यहोमः । े १८ अवज्वलनम्—अवज्वलयेत् । १९ परिहरणम् - परिहरेत् । २० अङ्गाराणामतिसर्गः – अङ्गरानतिसृज्य । - २१ स्रुक्स्रुवोः प्रतितपनम् - स्रुक्स्स्रुवं प्रतितपेत् । २२ स्रुगासादनम् – स्रुचमासाद्य । २३ अतिसर्जनम्—अतिसर्जयत । २४ आहिताग्नेराचमनम् – आहिताग्निराचम्य | २५ अतिव्रजनम् – अपरेण वेदिमतिव्रज्य | २६ आहिताग्युपवेशनम् – दक्षिणत उपवेश्य | -- २७ अतिसर्जनश्रवणम्—एतच्छ्रुत्वा । २८ अतिसर्जनम् - अतिसृजेत् । २९ स्रुवपूरोन्नयनम् – स्रुवपूरमुन्नयेत् । - ३० स्थाल्यभिमर्श:–स्थालीमभिमृश्य । ३१ स्रुक्समिधोर्हरणम् – समिधं स्रुवं चाध्यधि गार्हपत्यं हृत्वा । ३२ उपसादनम् - उपसाद्य । - ३३ जानुनिपातनम्—जान्वाच्य । ३४ समिदाधानम्—समिधमादध्यात् । ३५ अपामुपस्पर्शनम् –अप उपस्पृश्य । ३६ प्रधानहोमदेशः—द्वघङ्गुलमात्रे । ३७ होमविधानम्— अभिजुहुयात् । ३८ सादनम् – कुशेषु सादयित्वा । - ३९ गार्हपत्यावेक्षणम् गार्हपत्यमवेक्षेत । ४० उत्तर हुतिविधानम् अथोत्तरां तूष्णीं भूयसीमसंसृष्टाम् । ४१ उत्तराहुतेर्देशावधानम् -- प्रागुदगुत्तरतो वा । ४२ प्राजापत्यध्यानम् - प्रजापतिं मनसा ध्यायात् ।

ROS-CON