पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० अग्निहोत्रचन्द्रिका | ४३ स्रुचि शेषस्थापनम् – भूयिष्टं स्रुचि शिष्ट्वा | १ ४४ स्रुचः प्रकम्पनम् - त्रिरनुप्रकम्प्य | ४५ अवमार्जनम् – अवमृज्य । - ४६ निमार्जनम् – निमार्ष्टि । ४७ अङ्गुल्युत्तानकरणदेशः—तेषां दक्षिणतः । ४८ अङ्गुल्युत्तानकरणविधिः – उत्ताना अङ्गुलीः करोति । ४९ प्राचीनावीतिविधिः - प्राचीनावीती | ५० अपां निनयनम् अपोऽवनिनीय । ५१ अपामुपस्पर्शनम् – अप उपस्पृश्य । ५२ अनुमन्त्रणम् – अनुमन्त्रयेत । ५३ उत्थानम् -उपोत्थाय । ५४ उत्तराहुतेः कटाक्षपूर्वकमक्षिणम् - उत्तरां काङ्क्षतेक्षमाणः । ५५ पर्वणि द्रव्यनियमः - यवाग्वा पयसा वा पर्वणि । ५६ पर्वणि होमकर्तृनियमः—स्वयं पर्वणि जुहुयात् । ५७ अन्यत्र पर्वणो होमकर्तृनियमः — ऋत्विजामेक इतरं कालमन्तेवासी वा । ५८ उदकस्पर्शः–स्पृष्ट्वोदकम् । ५९ उदगावर्तनम्—उदङ्ङावृत्य । ६० भक्षणम् --- भक्षयेत् । - ६१ समिदाधानम्–समिधमाधाय । ६२ अपां निनयनम् -- अपो निनयते - ६३ स्रुचः प्रक्षालनम् –एनां कुशैः प्रक्षाल्य । ६४ अपां निनयनम् - अपो निनयेत् । - ६५ प्रतापनम् – प्रताप्य स्रुचम् । ६६ निधानम् - निदध्यात् । - ६७ समिदाधानम्—समिध आदध्यात् । ६८ परिसमूहनम् —ताभ्यां परिसमूहने । ६९ पर्युक्षणम् – उक्तं पर्युक्षणम् । ७० प्रातर्विधिः – एवं प्रातः । - ७१ प्रातर्होमकाल:- } उपोदयं व्युषसि उदिते वा । सङ्गवान्तः । इति सविषयविधिवाक्यानुक्रमणम् । -