पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १५॥ प्रथमं काण्डस् ऐश्वर्यप्राप्त्युपदेशः-ऐश्वर्य की प्राप्ति का उपदेश ॥ सं सं स्रवन्तु सिन्धवः सं वाताः संपत्रिणः । इम यज्ञं दिवो मे जुषन्तां संखाव्येण हुविषो जुहोमि॥१॥ सम् । सम्। स्रवन्तु । सिन्धवः । सम् । वाताः । सम्। निर्णः। दुभम् ।यज्ञम्।म-दिवः। मे। जुषन्ताम्।मुम्-स्वाव्यणाहुविषा। जुहोसि ॥१॥. भाषार्थ- (सिन्धवः) सव समुद्र (सम् सम्) अत्यन्त अनुकूल (सवन्तु ) बहें, (वाताः ) विविध प्रकार के पवन और (पतत्रिणः) पक्षी (सम् सम् ) यहुत अनुकूल वहै । (प्रदिवः) बड़े तेजस्वी विद्वान् लोग (इमम् ) इस । मे ) मेरे ( यज्ञम् ) सत्कार को ( जुपन्ताम् ) स्वीकार करें, (संसाव्येण) बहुत आभाव [ कोमलता] से भरी हुयी ( हविषा ) भक्ति के साथ [उनको] (जुहोमि ) मैं स्वीकार करता हूं ॥१॥ भावार्य-मनुष्यों को योग्य है कि नौका आदि से समुद्रयात्रा को, विमान आदि से वायुमण्डल में जाने आने के मार्गों को, और यथा योग्य व्यवहार से १-सम् सम् । अभ्यासे भूयांसमर्थ मन्यन्ते-निरु० १० । ४२ । अत्यन्त- सम्यक्, अत्यनुकूलाः । स्त्रवन्तु । स्नु गती, स्त्रवणे च-लोट । गच्छन्तु, प्रव- हन्तु । सिन्धवः।१।४।३ । स्यन्दनशीलाः । समुद्राः । स्त्रियां, नद्यः । सम् संस्रवन्तु । उपसर्गवशात् सवन्तु इति सर्वत्र अनुषज्यते । अनुकूलाः प्रवर्तन्ताम् । वाताः । १ । ११ । ६। विविधपवनाः । सम् । सभ्यग, अनुत- लाश्चरन्तु । पतत्रिणः । पतत्रं पक्षः। अत इनिठनौ। पा० ५। २ । ११५ ॥ इति पतन-इनि मत्वर्थे । पक्षिणः । इमम् । प्रवृतमानम् । यज्ञम् । १६ । ४। यागं विदुषां पूजनम् । प्र-दिवः । प्र+दिवु द्युतिस्तुतिगत्यादिषु-क्किए । प्रकृष्टप्रकाशाः, देवाः, विद्वांसः। जुषन्ताम् । जुषी प्रीतिसेवनयोः-लोट् । सेवन्ताम् , स्वीकुर्वन्तु । सम् स्राव्येण । त्रु गतौ-ण । तस्येदम् । पा० ४ ।