पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(७८) अथर्ववेदभाष्ये सू० १५ पक्षी श्रादि सब जीवों को अनुकूल रक्खें, और विज्ञान पूर्वक सय पदार्थो से उपकार लेवे। और विद्वानों में पूर्ण प्रीति और श्रद्धा रक्खें जिससे वह भी उत्साह पूर्वक वर्ताव करें ॥१॥ इहैव हनुमा यात म इह संखावणाउतेमं वर्धयता गिरः। इ हैतु मा यः पशुस्मिन् तिष्ठतु या रथिः ॥२॥ दुह । एन । हदम् । श्रा। यात । मे । इह । सुम्-चावणाः । जुत। तुरन् । वर्ष यता विरः । इह । श्रा। एतु पुषुः । स्मि । तिष्ठतु । या। रविः ॥ २ ॥ भाषार्थ-(संसारणा) हे बहुत आभाषचाले बड़े कोमल स्वभाव] (गिरः) स्तुति योग्य विद्वानो ! (ह) यहां पर (ह) यहां पर (पर) ही (मे) मेरे ( हरण) आवाहन को (आयात) तुम पहुंचो, (उत) और (मम् ) इस पुरुष को (वर्धयत) बढ़ायो । (यः सर्चः पशुः) जो प्रत्येक जीच है [वह] (इह) यहां (पतु) श्रावे. और (या रथिः) जो लक्ष्मी है [वह भी सव] (अस्मिन् ] इस पुरुप में (तिष्ठतु) ठहरी रहे ॥२॥ ३ । १२० । इति संस्नाव-यत् । यद्वा । श्रचोयत् । पा0। ३॥ १।६७ । इति सम् + सु-णिच-यत् । संलावेण सम्यक् लवणेन आभाषेन युक्तन । हविषा । ११४। ३ । प्रात्मदानेन, भक्त्या । जुहोमि । ( दानादानावनेपु-लट् । अहम् आददे, स्वीकरोमि तान् प्रदिवः ॥ २-हवस् । भावेऽनुपसर्गस्य । पा० ३।३ । ७५ । इति ह याज्ञाने, स्पर्धे चम्। बाहानम् , आवाहनम् । अान-यात। या गती-लोट् । भाग- च्छत । इह । दिल्लीप्सपोः । पा० ।१।४। इति वीप्तायां यह शब्दस्य द्विवचनम् । अस्मिन्नेव यज्ञे । सर-सावयाः । सरणे गती-णिधि-ल्युट । युवोरनाको । पा० ७ । १।१ । इति श्रन शादेशः । अर्श अदिभ्योऽन् । पा० ५ । २२ १२७ । इति मत्वर्थे अच् । हे संसायेण सम्यक सवणेन,प्रत्याभावेनयुक्ताः। इमम् । उपस्थितं माम् । पर्धयत । वृधु वृद्धौ पिचि लोट् , छन्दसि दीर्घः ।