पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १५ । प्रथम काण्डस् (७८) भावार्थ-विद्वान् लोग विधा के बल से संसार की उन्नति करते हैं, इससे मनुष्य विद्वानों का सत्संग पाफर सदा अपनी पृद्धि करें और उपकारी जीवों और धन का उपार्जन पूर्ण शक्ति से करते रहें। - टिप्पणी-पशु शब्द जीव वाची है, अथर्ववेद का० २ सू०३४ म० १ ॥ यईशे पशुपतिः पशूनां चतुष्पदामुत यो ट्वि पदाम्॥१॥ जो (पशुपतिः) जीवों का स्वामी चौपाये और जो दो पाये ( पशूनाम् ) जीयों का (ईशे ईष्टे ) राजा है ॥ १ ॥ थे नदीनो संबवन्त्युत्सासः समक्षिताः । तेभिम सर्वैः संसा वैर्धन सं खावयामसि ॥३॥ ये । नुदीनाम् । सुम्-सन्ति । उत्सासः । सदम् । अक्षिताः। तेभिः। मे । सर्वैः । मुम्-स्रावैः। धनम् । सम् ।साव्यामसि ॥३॥ भाषार्थ-(नदीनाम.) नाद करनेवाली नदियों के ( ये )जो (अक्षिताः) अक्षय ( उत्सासः) सोते (सदम् ) सर्वदा (संसुवन्ति ) मिलकर बहते हैं। (तेभिः सबै :) उन सब (संसाचैः ) जल प्रवाहों के साथ (मे) अपने (धनम्) धनको (सम् ) उत्तम रीति से (सावयामसि ) हम व्यय करें ॥३॥ समर्धयत । गिरः । गृणातिः स्तुतिकर्मा-निर० ३१५। अर्चतिकर्मा-निधo ३ । १४ । गृ शन्दे-कर्मणि किप । गीर्यन्ते स्तूयन्त इति गिरः । हे अंर्चनीयाः, स्तुत्याः पुरुषाः । मा+एतु । आगच्छतु । पः। भर्जिशिकम्यमि० 1 उ० १।२७ । इति शिर प्रेक्षण-कु, पश्यादेशः । पशुः पश्यते:-निरु० ३ । १६ । प्राणिमात्रम् , जीयः । अथवा । गयाश्वगजादिरूपः । अस्मिन् । मयि, मदीये आन्मनि। तिष्ठत । निवसतु । रयिः । श्रच इः । उ०४। १३६ ॥ इति री गती- प्रत्ययः । गुणः । यद्वा । रा दानग्रहणयोः-इ प्रत्ययः, युगागमो धातो. ईवश्च । धनम ॥ २॥ ३-नदीनाम् । १ ।।१। नदनशीलानां सरिताम् , सरस्वतीनाम् । सम्-धन्ति । सम्भूय प्रयहन्ति । उत्यासः। इन्दिाधिकपिभ्यश्च 1-30 - -