पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- me- (८०) अथर्ववेदभाष्ये सू० १५॥ भावार्थ-जैसे पर्वतों पर जल के सोते मिलने से वेगवती और उप- कारिणी नदिये बनती है जो ग्रीष्मऋतु में भी नहीं सूखती , इसी प्रकार हम सब मिलकर विज्ञान और उत्साह पूर्वक तडित् , अग्नि, वायु, सूर्य, जल, पृथिवी श्रादि पदार्थों से उपकार लेकर अक्षयधन बढ़ा । और उसे उत्तम कर्मों में व्यय करें ॥३॥ ये सर्पिषः संसर्वन्ति क्षीरस्य चोद कस्य च । तेभिम सर्वैः संसावैर्धनं सं खावयामसि ॥४॥ ये । मुर्पिषः । मुस्-सर्वन्ति । क्षीरस्य । च । उद कस्य । च । तेभिः ।मे । सर्वैः । सुस्-स्रावैः। धनम्। सम् ।वावया मुसि ॥४॥ भाषार्थ-(सर्पिपः) घृत की (च) और (क्षीरस्य) दूध की (च) और (उदकस्य) जलकी (ये) जो धारायें (संस्रनन्ति) मिलकर यह चलती हैं। (तैः सर्वैः) उन सब (संस्नावैः) धाराओं के साथ (मे) अपने (धनम्) धनको (सम् ) उत्तम रीति से (स्रावयामसि) हम व्यय करें॥४॥ - - ३।६। इति उन्दी क्लदे-स प्रत्ययः। आज्जसेरसुक् । पा० 1७।११५०॥ इति असि असुक आगमः । उत्सः पनाम-निघ० ३ । २३ । जलसवणस्था- नानि, सोतालि । सदम् । सर्वदा, ग्रीष्मादावपि । अक्षिताः । ति क्षये-त । अतीणाः । तेभिः । बहुलंछन्दसि । पा०७ । १ । १० । इति मिस ऐसभावः । तैः । मे।मम =अस्माकम् । एकवचन बहुवचने । सस्-स्त्रावैः। श्याऽऽद्वय- धास्नुसंख्वतीण । पा० ३।१। १४१ । इति सम् +स्नु स्रवणे-णप्रत्ययः प्रचो किणति । पा०७।२।११५ । इति वृद्धिः। प्रवाहैः । धनम् । धन धान्ये-अच यद्वा, कृपवृजिमन्दिनिधानः पयुः । उ०२।१ । इति डुधा धारणपोषणयोः क्यु । वित्तम् , सम्पदम् । स्वावयामसि । सु सवणे-णिचि लट् , इदन्तो मसिः : पा०७।१।४६॥इति मसइदन्तता । स्रावयामः, प्रवाहयामः,व्ययं कुर्मः॥ ४-ये । संस्रायाः प्रवाहा। सर्पिपः। अर्चिशुचिहुसृपि० । उ० २। १०८ । इति सृप गतौ सर्पणे-इसि । सर्पणशीलस्य द्रवणस्वभावस्य घृतस्य । 'क्षीरस्य-घसेः किचच । उ० ४।३४ । इति धस= अद भक्षणे-ईरन् , उपधालोपे कत्वं षत्वं च । दुग्धस्य । उदकस्य-उदकं च । उ०२॥ ३६॥ इति उन्दी