पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०१६ । प्रथमं कारडस् (८१) __भावार्थ-जैसे घी, दूध और जल की बूद वूद मिलकर धार बंध जानी और उपकारी होती है, इसी प्रकार हम लोग उद्योग करके थोड़ा थोड़ा संचय करने से बहुत सा विद्या धन और सुवर्ण आदि धन प्राप्त करके उत्तम कामों में व्यय करें॥ ४॥ मूक्तम १६ ॥ १- ॥ १ अग्निः , २ वरुणाशीन्द्राः , ३-४ सीसं देवता । अनुष्टुप् छन्दः । विघ्ननाशनोपदेशः-विघ्न के नाश का उपदेश ॥ येऽमावास्यां ३' रात्रिमुदस्थु'जमुत्त्रिणः । अग्निस्तुरोयेो यातुहा से अस्त्रभ्यमधिं ब्रवत् ॥ १॥ ये।मुमा-वास्याम् । रात्रिम् । उत्-अस्यु':वाजम्। त्विणः । अग्निः । तुरीयः । यातु-हा । सः। अस्मभ्यम्। अधि। पत्॥१॥ __ भाषार्य-(ये) वे जो (अत्रिणः) उदर पोषक [ खाऊ लोग] (अमावा- स्याम् ) अमावली में (रात्रिम् ) विश्राम देने हारी रात्रि को (माजम् ) गोशालाओं पर [अथवासमूह के समूह 1(उदस्थुः) चढ़ आये हैं। (सः) वह (तुरीयः) वेगवान् ( यातुहा) राक्षसों का नाश करने हारा ( अग्निः ) अग्नि [अग्नि सदृश तेजस्वी राजा] (अस्मभ्यम् )हमारे हित के लिये (अधि) (उन पर] अधिकार जमा कर (व्रवस् ) धापणा दे ॥ १ ॥ लेदने-कुन युवोरनाको। पा० ७११।१ । इति अकादेशः । जलस्य। अन्य व्याख्यातं म०॥३॥ -प्रमा-वास्याम् । श्रमा+वस निवासे-घन् । अमा साहित्येन चन्द्रार्कयोसो यत्र । पिगौरादिभ्यश्च । पा०४।११४१ । इति ङीषु । उदा- सस्वरितयोर्यणः स्वरितोऽनुदात्तस्य । पा०1 २१४। इति स्वरितः । अमा- घस्यायां रानी, महान्धकारे । रानिस् । राशदिभ्यां त्रिप् । उ०४ । ६७ । इति रा दानग्रहणयो:-त्रिप , ददाति विधाम, गृह्णाति श्रमं च कालाधवनोरत्यन्त- 11