पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२) अथर्ववेदभाष्ये भावार्थ-जो दुष्ट जन अन्धेरी रातों में भोशाला आदि पर धावा फरके प्रजा को सतावे तो प्रतापी राजा ऐसे राक्षसों से रक्षा करके राज्य भर में शान्ति फैलावे ॥ १ ॥ सीसायाध्याह वरुणः सीसायाग्निरुपावति । सीस म इन्द्रः प्रायच्छुत् तदङ्ग यौतुचातनम् ॥ २ ॥ सीवाय।अधि।ाहु ।वरुणः। सीसीय।अग्निः। उप । अवति । सीसम् । मे । इन्द्रामा भूयच्छ त्। तत्। अङ्गा यातु-चातनम्॥२॥ भाषार्थ-(वरुणः) चाहने योग्य,समुद्रादि का जल (सीसाय) बन्धन काटने वाले सामर्थ्य [ ब्रह्मज्ञान की प्राप्ति के लिये (अधि) अधिकार पूर्वक (आह) कहता है, (अग्निः) व्यापक, सूर्य, विजुली आदि अग्नि (सीसाय) बन्धन काटने वाले सामर्थ्य [ ब्रह्मशान ] के लिये ( उप) समीप रह कर (अवति) रक्षा करता है । (इन्द्रः) महा प्रतापी परमेश्वर ने (सीसम्) पन्धन काटने वाला. सामर्थ्य [ ब्रह्मशान ] (मे) मुझ को (प्र-अयच्छत् ) दिया है , (अङ्ग) हे भाई (तत्) वह सामर्थ्य (यातुचातनम् )पीड़ानाशक है॥२॥ संयोगे। पा०२।३।५ । इति द्वितीया । रजनीम् । निशाकाले । उत-अस्थुः । छा गतिनिवृत्तौ-लुङ । उत्थितवन्तः, संचरणं कृतवन्तः । ब्राजम् । तस्म समूहः पा०४।२ । ३७ । इति नज-अप समूहे, नपुंसकत्वम् । गोष्ठसमूहम् । अथवा । क्रिया विशेषणम् । बजःसमूहः-श्रण । अतिसामूहेन । अत्रिणः। १।७।३। श्रदनशीलाः, स्वार्थिनः, उदरपोषकाः । अग्निः । १।६।२। अग्निवत् तेजस्वी राना । तरीयः । तुरो वेगः । घच्छौ च । पा० ४। ४ । ११७ । इति तुर-छः प्रत्ययः, तत्रभन इत्यर्थे । वेगवान्। यातहा । कृवापा- जिमि० उ०१।१ । इति यत ताड़ने - उण। यातयतीति यातुः, राक्षसः । बहुलं छन्दसि । पा० ३।२।। इति यातूपपदे हन हिंसागत्यो:-क्विम् । राक्षसघातकः । दुष्टनाशकः । अधि । अधिकृत्य, स्वामित्वेन । ब्रवत् । घून व्यक्तायां वाचि-लेट् । ब्रूयात् ॥ २-सोसाय पिन चन्धने-क्विप् +पो नाशने-फ! पृपोदरादित्वात् तुक . लोपे दीर्घः । सी सितं बन्धःप्रतिबन्धं स्यति नाशयतीति सीसम् । प्रतिबन्धस्य