पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूळ १६ । प्रथमं काण्डम् भावार्थ-जल, अग्नि, वायु, आदि पदार्थ ईश्वर की प्रामा से परस्पर मिलकर हमारे लिये चाहिर और भीतर से उपकारी होते हैं । वह ब्रह्मशान प्रत्येक मनुष्य श्रादि प्राणी को परमेश्वर ने दिया है उस ज्ञान को साक्षात् करके प्राणी दुःत्रों से छूट कर शारीरिक, अात्मिक और समाजिक आनन्द पाते हैं ॥२॥ टिप्पणी-(सीस) शब्द का धात्वर्थ [पि बांधना-क्यिप + पो नाश करना-प्रत्यय] बन्धन का काटने वाला है। लोक में वस्तु विशेष,सीसा को कहते हैं । सायण भाष्य में (सीस ) का अर्थ " नदी के फेन आदि रूप द्रव्यं" और ग्रिफिथ साहिब ने (lend ) सीसा धातु विशेप किया है। इदं विष्कन्धं सहत इदं बाधते अविणः । अनेन विश्वा ससहे या जातानि पिशाच्या:॥ ३ ॥ हु दम् । वि-स्कन्धस् । सुह ते । हु दम्। बाधते ।त्विणः । अनेन । विश्वो । सुसहे । या । जातानि । पिशाध्याः ॥३॥ भापार्य-(इदम् ) यह [सामर्थ्य] (विष्कन्धम् ) विघ्न को (सहते ) जीतता है। और (इदम) यह ( अत्रिणः ) उदर पोषक खाउओं को (याधते ) इटाता है। (अनेन ) इससे (विश्वा-विश्वानि) उन सब दुःखों को (ससहे) मैं विघ्नस्य नाशकसामर्थ्याय । ब्रह्मज्ञानप्राप्तये। अधि । अधिकारेण । माह । घून व्यक्तायां चाचि-लट । प्रवीति । वरुणः । १।३।३। वरणीयं समुद्रादि- मलम् । अग्निः । १ । ६।२। व्यापकः । सूर्यविद्युदादिरूपोऽग्निः । उप । उपेत्य । अवति । रक्षति । व्याप्नोति । इन्द्रः । १।२।३। महाप्रतापी पर- मेश्वरः। प्र-अयच्छत् । पाम्राध्मास्थाम्नादाण । पा०७। ३ । ७८ । इति दाए दाने-यच्छादेशः-लङ । प्रादात् । तत् । निर्दिष्टं सीसम् । अङ्ग । सम्योधने । हे सखे । यातु-चातनम् । रुवापाजिमि । उ०१ । १ । यत ताडने-उण् । चातयति नाशने-निरु०६।३०। पीडानाशकम् । राक्षसनाशकम् ॥ ३-इदम् । सीसम् । विस्कन्धम् । वि विकार+स्कन्दिर् गतिशोपणयो:- अच् । दस्य धः। येः स्कन्देरनिष्ठायाम् । प० । । ३ । ७३ । इति पतवम् यहा, - --