पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १६ । , प्रथम काण्डम् (६५) घोड़े को और (यदि)जो (पुरुषम् )पूरुष को (हंसि)तू मारता है । (तम् त्वा) उस तुझको(सीसेन)बन्धन काटनेहारे सामर्थ्य [ब्रह्मशान] से (विध्यामः हमवेधते हैं (यथा) जिस से तू (नः) हमारे (अवीरहा असः) वीरों का नाश करने हारा न होवे ॥४॥ . भावार्थ-मनुष्य वर्तमान क्लशो को देखकर आने वाली के शो को यन पूर्वक रोककर आनन्द भोगें ॥४॥ इति तृतीयोऽनुवाकः ॥ हन हिंसागत्या:-लट मारयसि । नाशयसि । अश्वम् । अशनषि लटि। 30 १। १५१ । इति अशुङ व्याप्तौ-क्वन् । यद्वा,शश भोजने-क्वन् । अश्वः कस्माद- श्रुतेऽध्वानं महाशनो भवतीति-निरु०२। २७ । जातायेकवचनम् । घोटम् । तुरङ्गम । पूरुषम् । पुरः कुषन् । उ०४। ७४ । पुर अप्रगती-कुषन् । अन्येषा- मपि दृश्यते । पा०६३ । १३७ । इति निपातनाद दीर्घः । पुरति अग्ने गच्छतीति पुरुषः । नरं, जनम । तम् । तथाविधम, । त्वा । त्वां हिंसकम । सीसेन । म० २.१ विघ्ननाशकसामथ्येन, ब्रह्मज्ञानेन । विध्यामः। व्यध ताड़ने वेधे-दिवादित्वात् श्यन् । अहिज्यावयिव्यधि० । पा० ६ । १ । १६.६ इति संप्रसारणम । छिनमः। ताड़यामः; मारयामः । यथा । येन प्रकारेण । अंसः । अस सत्तायाम-लेटि अडागमः । त्वम भूया। प्रवीर-हा। वीरय- तीति वीरः, वीर शौय्ये-अच् । वीरान् हन्तीति वीरहा, वीर+ हन्-विक्छ । नं पीरहा अवीरहा । अथरहन्ता ॥ . .