पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदभाष्ये अथ चतुर्थोऽनुवाकः । सूक्तम् १७॥ १-४ हिरा देवता । १-३ अनुष्टुप् ४ गायत्री छन्दः ।। नाडीछेदनदृष्टान्तेन कुघासनामाशः-नाडीछेदन { फसद ग्योलने के रटा न्त से दुर्वासनाओं के नाश का उपदेश ॥ अमूर्या यन्ति' योपितो' हिरा लोहितवाससः । अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥ १ ॥ अमः । या। यन्ति । योषितः । हिराः । लोहित-वाससः । अभ्रातर:-इव । आमयः । तिष्ठन्तु । हुत-वर्चसः ॥ १॥ भाषार्य-(असूः) चे (याः) जो (योपितः) सेवा योग्य या सेवा करने हारी [अथवा स्त्रियों के समान हितकारी ] (लोहितवाससः ) लोह में की हुयी (हिराः) नाड़ियाँ (यन्ति) चलती हैं, चे, (अभ्रानरः) बिना भाइयों की (जा- मयाइव) बहिनों के समान,(इतवर्चसः)निस्तेज होकर (तिष्ठन्तु) ठहर जाय॥२॥ -अमू। ४।२। ताः परिदृश्यमानाः । यन्ति । गच्छन्ति योपितः। इसरुहियुपिभ्य इतिः। उ०१।१७ । युष सेचने-इति, अयं सौत्रो धातुः । योपति सेगते युज्यते सेव्यते वा सा योपित् । सेयवियः । सेव्याः, I नियः ।, हिराः । स्फायितचिशकि० । उ० २। १३ । इति हि यधने गतौ च-रक टाप । हिनोति वर्धयति वा गच्छति व्यामोति शरीररुधिरादिकमिति हिरा, नाड़ी। सिरा, नाऽयः । लोहित-वाससः । वसेर्णित् । उ० ४। २१८ । इति लोहित+वस माच्छादने,सुन् । गिद्धजावाद् उपधावृद्धिारुधिरस्य आच्छा.