पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०.१७ ॥ प्रथमं काण्डम् । भावार्थ-इस सूक्त में सिराछेदन, अर्थात् नाड़ी [फ़सद ] खोलने का वर्णन है। मन्त्र का अभिप्राय यह है कि नाड़ियां रुधिर संचार का मार्ग होने से शरीर की (योपितः) सेवा करने हारी और सेवा योग्य हैं। जव फिसी रोग के कारण वैध राज नाड़ी छेदन करे और रुधिर निकलने से रोग बढ़ाने में नाड़ियां ऐसी असमर्थ हो जायें जैसे माता पिता और भाइयों के विना कन्यायें असहाय हो जाती हैं, तब नाड़ियों को रुधिर रहने से रोक दे। २-मनुष्य के सब कार्य कुकामभाओं को रोक कर मर्यादापूर्वक करने से सुफल होते हैं ॥ १॥ तिष्ठावर तिष्ठ पर उत त्वं तिष्ठ मध्यमे । कनिष्ठिका च तिष्टति तिष्ठादिद धमनिम ही ॥ २ ॥ तिष्ठ । भवरे । तिष्ठ । पुरे । उत । त्वम् । तिष्ठ । मध्यमे । कनिष्ठिका। च । तिष्ठति । तिष्ठात् । इत्।धुमनि।मही॥२॥ भाषार्थ-(प्रवरे) हे नीचे की [नाड़ी] (तिष्ठ) तू ठहर, (पर) हे ऊपर घाली (तिष्ठ) तू ठहर, (डत) और (मध्यमे) हे बीच बाली (त्वम्) तू (तिष्ठ) इनभूताः। रक्तवर्णवस्त्राः। अभ्रातरः । नप्तृत्वष्ट • । उ०२१६६ । इति भ्राज दीप्तौ-तृन् , निपात्यते । अभ्रातृकाः, सहोदररहिताः, असहायाः इत्यर्थः । जामयः।१।४।१ । भगिन्यः। तिष्ठन्तु । स्थिता निवृत्तगतयो भवन्तु । हत-वर्चसः । सर्व धातुभ्योऽहुन् । उ०४ । १८६ । इति वर्च दीप्तौ-असुन्। हततेजस्काः, नटवीर्याः । रोगोत्पादने असमर्थाः ॥ २-तिष्ठ । निवृत्तगतिर्भव । अवरे ।। ।३। अवर टाप । हे निकृष्ट । अधोभागस्थिते हिरे । परे । १।८ 1३ । हे श्रेष्ठे, ऊर्जावर्तिनि ! त्वम्। , हिरे, सिरे। मध्यमे । मध्यान्मः । पा० ४।३८ मध्य-म प्रत्ययो भवार्थे । हे शरीरम व्यवर्तिनि । कनिष्ठिका । युवाल्पयोः कन् अन्यतरस्याम् । पा०५।३।६४ । इति अल्प-इष्ठनि कन आदेशः । वाथे क प्रत्ययः । प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः । पा० ७ । ३ । ४४ । इति इत्वं टापि परतः।