पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - - .. (८८) अथर्ववेदभाष्ये मू०१७॥ उहर, (च) और (कनिष्ठिका) अति छोटी नाड़ी (तिष्ठति) ठहरती है, (मही) बड़ी (धमनिः) नाड़ी (इत्) भी (तिष्ठात् ) ठहर जावे ॥२॥ भावार्थ-१-चिकित्सक सावधानी से सब नाड़ियों को अधिक रुधिर बहने से रोक देवे ।। २-मनुष्य अपने चित्तकी वृत्तियों को ध्यान देकर कुमार्ग से हटावे, और हड़बड़ी करके अपने कर्तव्य को न बिगड़ने दे फिन्तु यत्न पूर्वक सिद्ध करे ॥२॥ शुतस्य धमनीनां सहस्रस्य हिंगणाम् । अस्थुरिन्मध्यमा इमाः साकमन्तो अरंसत ॥ ३॥ शुतस्य । धुमीनाम् । सुहस्रस्य । हिराणोस् । अस्थुः । इत् । मुध्यमाः। इमाः।साकम् । अन्तः। भरं सत ॥३॥ भाषार्य-(शतस्य धमनीनाम् ) सौ प्रधान नाड़ियों में से और ( सह- सस्य हिराणाम् ) सहस्त्र शाखा नाड़ियों में से (इसाः ) ये सब (मध्यमाः) यीच घाली (इत् )भी (अस्थुः) ठहर गयीं, (अन्ताः) अन्त की अवशिष्ट नाड़ियां (साकम् ) एक साथ (अरंसत) फोड़ा करने लगी हैं ॥२॥ भावार्थ-सिरा चेदन से असंख्य धमनी और सिरा नाड़ियो का रुधिर यथाविधि चिकित्सक निकाल कर धन्ध कर देघे फि नाड़ियां पहिले के समान चेष्टा करने लगे। - - - - - - - अल्पतमा, सूक्ष्मतरा नाड़ी। तिष्ठात् । छा गतिनिवृत्तौ-लेट । लेटोऽडाटी । पा०३॥ ४ । ६४ । इति प्राडागमः । अवतिष्ठताम् । धमनिः। अति सधृधमि० । उ० २ । १०२ । इति धम ध्माने,चाने च-अनि । सिरा, नाड़ी। मही । मह पूनायाम्-अन् । पिगौरादिभ्यश्च । पा० ४।१।४१ । इति डीप । महती, वृहती स्थूला ॥ ३-शतस्य ।-शतसंख्यानां अपरिमितानाम् । धमनीनाम् । म० २१ हृदयगतानां प्रधान नाड़ीनाम् । रहस्रस्य । अपरिमितानाम् । हिराणाम् । म० १ । सिराणाम। सूक्ष्मशाखानाड़ीनाम् । अस्युः । १११६१ स्थिता भभूवन