पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - - (८०) अथववेदभाष्ये भूध १८ २-मनुष्य कुमार्ग गामिनी मनो वृत्तियों को रोक कर यन पूर्वक हानि पूरी करे, और लाभ के साथ अपनी वृद्धि करे और आनन्द भोगे॥४॥ सूक्तस् १८॥ १-४ ॥ सविता देवता । १, ४ अनुषुप्, २,३ जगती । राजधर्मोपदेशः-राजा के लिये धर्म का उपदेश ॥ निर्लक्षम्य ललाम्यं १' निररातिं सुवामसि । अथ या भद्रा तानि नः प्रजाया अति नयामसि ॥१॥ निः । लक्ष्यम् । लुलाम्य॑म् । निः। अतिम् । सुवामसि । अर्थ । या। भद्रा । तानि। नु।-जाय। अतिम् । नयामसि॥१॥ ___ भाषार्थ-(ललाम्यम्=o-मीम्) [धर्म से) रुचि हटाने वाली (निर्ल- क्ष्म्यम् ----मीम् ) अलक्ष्मी निर्धनता] और (अरातिम् ) शत्रुता को (निः सुग्रामसि-o-मः)हम निकाल दे। (अथ) और (या-यानि)जो (भद्रा भद्राणि) • मंगल हैं (तानि) उनको (नः) अपनी (प्रजाय) प्रजाके लिये (अरातिम् ) सुख न देने हारे शत्रु से (नयामसि%30-मः) हम लावें ॥१॥ - - - - न्तवती, व्याप्तवती । तिष्ठत । निवृत्तगतयो भवत । इलयत । हल गती। गच्छत, चेष्टध्वम् । कस् । सुखेन ॥ १-नि: लक्षम्यम् । न नये-फिए । ऋत इद्धातोः । पा०७।१।१०। इति धातोरङ्गस्य इत् । इति निर् । लक्षर्मुट च । उ०३१६०॥ इति लक्ष दर्शनाक- नयोः-ईप्रत्ययो मुडागमः। लक्ष्यते दृश्यते सा लक्ष्मीः । वा छन्दसि । पा०६। श१०६इति अमि पूर्वरूपाभावे । इको यणचि । पा०६।११७७इति यरणश्रादेशः। उदात्तस्वरितयोर्यणः खरितोऽनुदात्तस्य । पाजारामा इति यणः परतोऽनुदात्तस्य खरितत्वम् । निर्लक्ष्मीम, अलक्ष्मीम, निर्धनताम् , दर्भाग्यताम् । लला. म्यम् । लल ईप्से-अच । ततः। अवितस्तृतन्त्रिभ्य ई: । उ०३१५ः । इति चाहु- - लकात् , श्रम रोगे, पीडने-ईप्रत्ययः । ललम् इच्छां शुभरुचिं आमयति नाशय.