पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १८ । मयम काण्डम् (८१) भावार्थ-राजा अपने औरमजाफी निर्धनता श्रादि दुर्लक्षणों को मिटावे और शत्रु को दण्ड देकर प्रजा में श्रानन्द फैलावे ॥१॥ सायण भाष्यमें (लदभ्यम् ) के स्थान में लक्ष्मम् ] पाठ है ॥ १ ॥ निररणिं सविता साविपत् पदोर्निर्हस्तयोवरुणो मित्रो अर्यमा। निरस्मभ्यमनुमती राणा प्रेमां दुबा अंसाविपुः सौभगाय ॥२॥ . . निः। अरणिम् । सुविता । माविषत् । पुदोः। निः । हस्तयोः। . धरुणः । मित्रः । सुर्यमा । निः । अस्मभ्यम् । अन् -मतिः । ररोणा । प्र । इमाम् । देवाः । साविषुः । सौभगाय ॥ २ ॥ भाषार्थ-(सचिता) [सब का चलाने हारा]. सूर्य [सूर्य रूप तेजस्वी], (वरुणः) सब के चाहने योग्य जल [जल समान शान्त स्वभाघ ],(मित्रः) चेष्टा नीति ललामीः । पूर्ववत् यण स्वरितत्वं च ललामीम् , शुभरुचिनाशिनीम् । निर् । न नयने-फिप, न दीर्घः। ऋन इद्धातोः । पा० ७ १ १ । १०० । इति प्रकारः । पहिये । निश्चये। अरातिम् । क्तिचक्तौ च संशायाम : पा० ३ । ३।१७४ । इति रा दाने-क्तिन् । यता, रा-क्तिन् । न राति ददाति सुखम् नञ्- समासः। सुग्यस्य अदातारम् शत्रुम । शत्रुताम् , दुष्टताम् । निः+सुवासि। प्रेरणे. तुदादिः-तट । मस इदन्तत्वम् । व्यवहिताश्च । पा०१।४ । २. इति उपसर्गस्य व्यवधानम् । निःसुवामः, निःसारयामः । अथ । अनन्तरम् । भद्रा । ऋजेन्द्राग्रवन० 1 उ०२।२ । इति भदि कल्याण-रन् । निपात्यते च । भद्राणि, मगलानि । तानि। उदीरितानि भद्राणि । नः। अस्माकम् ,स्वकीया- यै । प्र-जाय उपसर्गे च संज्ञायाम् । पा० ३१२ । ६६ । इति जनी प्रादुभाधे- ड प्रत्ययः । जनाय । अरातिम् । शत्रुम् । शत्रुसकाशात् । नयामसि। णी प्रापणे, द्विकर्मकः । मस प्रदन्तन्वम् । प्रापयामः ॥ २-निर् । म० १ । निश्चयेन । नितराम् । यहि वे। अरणिम् । अनि मृथ० । उ०२ । १०२ । ऋ हिंसने-अनि । नातिम्, पीड़ाम् । सविता ।