पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८२) अथर्ववेदभाष्ये सू० १८ । देने हारा वायु [वायु समान वेगवान् उपकारी], (अर्यमा) श्रेष्टों का मान करने हारा न्याय कारी राजा (अरणिम्) पीड़ा को (पदो०) दोनों पदों और विस्तयोः) दोनों हाथों से (नि:) निरन्तर (निः साविपत् ) निकाल देचे । (रराणा) दान- शीला (अनुमतिः)अनुकूल बुद्धि (अस्मभ्यम् हमारे लिये निः= निः साविपत्) (पीड़ा को) निकाल देचे, (देवाः) उदार चित्त बाले महात्माओं ने (इमाम् । इस [अनुकूल वुद्धि]को (सौभगाय) बड़े ऐश्वर्य के लिये (प्र असाविपुः) भेजा है। __ भावार्थ-मन्त्रोक्त शुभ लक्षणों वाला राजा और प्रजा परस्पर हित. बुद्धि से और शुभचिन्तक महात्माओं के सहाय से क्लेशों का नाश करके सब का ऐश्वर्य चढ़ावें ॥ २ ॥ टिप्पणी-सायण भाष्य में (अरणिम्) के स्थान में [भरणीम् . है और चंबई गवर्नमेन्ट के पुस्तक में लिखे [साविप के स्थान में सायण भाष्य में और अन्य दोनों पुस्तकों में (साविपत् ) पद है, वही पाठ हमने रखा है। गवर्नमेन्ट पुस्तक में टिप्पणी है कि [साविपक्] शब्द शोधकर लिखा है, परन्तु यह अशुद्ध है क्योंकि अथर्व०६।१।३ में, ७१७७ १७ में और ।।२५।४ में ( सविता साविपत् ) पाठ है वही ( सविता साविपत् ) यहां भी पून प्रसवे प्रेरणे-तृच । सर्वस्य प्रसविता उत्पादकः । निरु० १० ११ । सर्व- प्रेरकः सूर्यः । निः+साविषत् । पूत्र प्ररणे-लेट । निःसुयतु, निःसारयतु । पदोः । पद्दन्नोमास ० । पा०६।१। ६३ । इति पाद शब्दस्य पद् आदेशः। पादयो सकाशात् । हस्तयोः। हसिमृग्रिण्यामि० । उ० ३ । ८६ । इति हस विकाशे तन्। करयोः सकाशात् । वरुणः ।।३।३। वरणीयं जलम् । मित्रः। १।३।३ । सर्वप्रेरको वायुः । अर्यमा । । । ११ । १ । अर्यान् श्रेष्ठान् मिमीते मानयतीति । न्यायकारी राजा । अनु मतिः। अनु + मन शाने-क्तिन् । सम्म- तिः। अनुकूला, सहायिका वुद्धिः । रराणा । रा दाने- कानच् । दानशीला । देवाः। पूज्याः, दातारः । प्र+असावियुः ।पून प्रेरणे-लुङ । प्रेरितवन्तः, दत्तवन्तः। सौभगाय। प्राणभृजजानिययोवचनोद्गात्रादिभ्योऽन् । पा० ५।११ १२६ । इति सुभग-भावे अन् । नित्यादि नित्यम् । पा०६।१ । १६७ । इति आधुदात्तः। सुभगत्वाय, शोभनैश्वर्याय ॥