पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०१८॥ प्रथमं काण्डम् (६३). यत्त' आत्मनि तन्वी धोरमस्तुि यद्वा केशेषु प्रति चक्षणे वा । सर्वं तद्वा चाप हन्मो वयं दे वस्त्वा सविता सू दयतु ॥३॥ यत् । । । शात्मनि । तुन्वाम् । धौरम् । अस्ति । यत्। वा। केशेषु । मति-चक्षणे । वा । सर्वम् । तत् । वाचा । अप । हुन्मः । वयम् । देवः । त्वा । सविता । सूदयतु ॥ ३ ॥ भापार्य---[हे मनुष्य ] ! ( यत् ) जो कुछ (ते) तेरे (अात्मनि ) आत्मा में और (नन्याम् ) शरीर में (वा) अथवा (यत् ) जो कुछ ( केशेषु) केशों में (वा) अथवा (प्रतिचक्षणे) दृष्टि में (घोरम् ) भयानक (अस्तिः है। (वयम्) हम (तत् सर्वम् ) उस सयको (वाचा ) वाणी से [ विद्यावल से ] (अप) एटाकर ( हन्मः ) मिटाये देते हैं । ( देवः) दिव्य स्वरूप ( सविता ) सर्वप्रेरक परमेश्वर ( त्वा ) तुझ को (सूदयतु ) अंगीकार करे ॥ ३॥ भावार्य-जब मनुष्य अपने भात्मिक और शारीरिक दुर्गुणों और दुर्ल- नों को विद्वानों के उपदेश और सत्सङ्ग से छोड़ देता है,परमेश्वर उसे अपना करके अनेक सामर्थ्य देना और आनन्दित करता है ॥ ३ ॥ ३-पात्मनि । सातिभ्यां मनिन्मनिणौ । उ०४ । १५३ । इति अत सातत्यगमने-मनिण । अतति निरन्तरं कर्मफलानि प्राप्नोनीति आत्मा। स्व- माये. मनसि, जीये। तन्वास् । १।१।१ । शरीरे, देहे । घोरस् । हन्तेरच् घुर च । उ० ५ १६४ । इति हन यधे-श्रच . धुरादेशः । हन्ति विनाशयतीति । भयंकर दुर्लक्षणम् । केगेपु । के मस्तके शेते । शीङ, शयने-अच् । अलुक्- समासः । अथवा किशेरन् लो लोपश्च । उ0" । ३३ । इति क्लिश उपतापे- अन् , ल लोपः । पालपु, शिरोरुहेपु । प्रति-चक्षणे । चष्टे, पश्यति कर्मा- निघ० ३ । ११ । तिङ कथने. दर्शने च-करणे ल्युट । दर्शनसाधने चक्षुषि । वाचा । धागया। सरस्वतीद्वारा । विद्याद्वारा । अप । वर्जयित्वा । हन्मः । नाशयामः । वयम् । उपासकाः । त्वा । त्वाम् आत्मानम् । सविता। सर्वप्रेरकः । सर्वपिता परमान्मा सूदयतु । पूद आश्रुतिहत्यो:- लोद , साश्रुनिरङ्गीकारः प्राणोतु, अङ्गीकरोतु ॥ Rom