पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८५) अथर्ववेदभाष्ये सू०१८॥ रिश्यपदों वृषदती गोषे धां विधमामुत । विलीढ्य ललाम्यं १' ता अस्मनाशयामसि ॥४॥ रिश्य-पदीम् । वृष-दतीस् । गो-से धास् । वि-धमा । उत । विलीढ्यम् । ललाम्यम् । ताः । अस्मत् । नाशयामसि ॥४॥ भाषार्थ-(रिश्यपदीम् ) हरिण के समान [ बिना जमाये शीघ्र ] पद की चेष्टा, (वृपदतीम् ) चैल के समान दांत चबाना. (गोधाम् ) बैल की सी चाल, ( उत ) और (विधमाम् ) विगड़ी भाथी [ धोकनी ] के समान श्वास क्रिया, (ललाम्यम् =o-मीम् ) रुचि नाश करने हारी (विलीव्यम्-०-दिम् ) चाटने की दुरी प्रकृति, (ताः) इन सब [ कुचेष्टाओं ] को (अस्मत् ) अपने से (नाशयामसि०-मः ) हम नाश करें ॥४॥ भावार्थ-सब स्त्री पुरुष मनुष्यस्वभाव से विरुद्ध कुचेष्टाओं को छोड़ कर विद्वानों के सत्सङ्ग से सुन्दर स्वभाव बनावें और मनुष्य जन्म को सुफल करके आनन्द भोगें ॥४॥ टिप्पणी-सायणभाष्य में (रिश्यपदीम् ) के स्थान में (अन्यपीम् ) पाठ है । और जो (विलीढयम, ललाम्यम् ) पदों को नपुंसक लिङ्ग माना है यह ४-रिश्य-पदीम् । रिश हिंसे-क्यप् । रिश्यते हिंस्यते इति रिश्यः. मृगः । पादस्य लोपोऽहस्त्यादिभ्यः । पा०५॥ ४॥ १३८ । इति पादस्य अन्त्यलोपः। पादोऽन्यतरस्याम् । पा०४।१।। इति ङीप, भसंज्ञायां । पादः पत् । पा० ६।४।१३० । इति पद्भावः। हरिणपदवत गतिं कुचेष्टाम् । वृष-दतीम् । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । पा०५।४।१४५ । इति दन्त शब्दस्य दतृ आदेशः। गितश्च । पा० ४।१।६। इति डीप । वृपदन्तवत् क्रियायुक्तां कुचे, प्टाम् । गो-सेधाम् । पिधु गत्याम्-पचायच् । टाप । वृपभवद्गतिं चेष्टाम वि-धमाम् । वि विकृतौ +मा, धम वा, दीर्घश्वासहेतुके शब्दभेदे-अच् । टाप।विधमावद् विकृतभस्त्रावत् श्वास क्रियाम् । विलीढ्यम् । वि विकृती+ लिह श्रास्वादने+क्तिन् । वा छन्दसि । पा० ६.१ । १०६ । इति अमि पूर्वरूपा- भावे । इको यणचि । पा०६।१।७७ । इति यण श्रादेशः । उदात्तस्वरितयोर्यणाद स्वरितोऽनुदात्तस्य । पा०८ | २।४ । इति यणः परतोऽनुदात्तस्यस्वरितः ।