पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० १८। प्रथमं काण्डम् । (५) अशुद्ध है क्योंकि मन्त्र में (ता.) खालिङ्ग सर्वनाम होने से ऊपर के सब छह पद स्त्रीलिंग हैं। सूक्तम् १८ ॥ १-४॥ इन्द्रो देवता॥जयन्यायौ । २,२,४ अनुष्टुप् , ३पंक्तिः । ___ जयन्यायोपदेशः-जय और न्याय का उपदेश ॥ मा नो विदन् विव्याधनो मो अभिव्याधिनी विदन् । आराच्छंव्यो अस्मद् विषू चीरिन्द्र पातय ॥ १॥ मा। नः । विदन् । वि-व्याधिन'। मो इति। अभि-व्याधिनः। विदन् । भारात् ! शुरच्या अस्मत्। विषू चीः। इन्द्रापातय॥ _ भापार्य-(विव्याधिनः) अत्यन्त वेधने हारे शत्रु (नः) हम तक (मा विदन) न पहुँचें. और (अभिव्याधिनः ) चारों ओर से मारने हारे (मो विदन ) कभी न पहुंचे। (इन्द्र) हे परम ऐश्वर्य वाले राजन् ( विपूचीः ) सब ओर फैले हुए (शरव्या) वाण समूते को (अस्मत् )हम से (भारात्) दूर (पातय ) गिरा ॥१॥ विलोदिम् , विकृतास्वादनचेष्टाम् । ललाम्यम् । म०१ । ललामीम् , रुचि- नाशिनीम् । ताः । पूर्वोक्ताः फुचेष्टाः । नाशयामसि । राश श्रदर्शने-णिच । मस इदन्तत्वम् । नाशयामः, दूरीकुर्मः ।। १-नः । अस्मान् । मा+विदन् । विद्ल लाभे;माङि लुङि । न माङ्- योगे। पा० ६।४।७४ । इति अडभायः । मा लभन्ताम् । विव्याधिनः । मुप्यजाती णिनिस्ताच्छोल्ये । -पा० ३ । २ । ७ । इति वि+व्यधताहने-णिनिः। विशेषेण छेदकाः, धनुर्धराः। भो । मा+3 | मैव । अभि-व्याधिनः । पूर्ववद् णिनिः । श्राघातकाः, सर्वतो हननफर्ताः । मो विदन् । मैव प्रानु- धन्तु स्पृशन्तु । पारात् । दूरदेशे । शरव्याः । शृस्वृस्निहित्रप्यसि० । उ० १ । १० । इति शू हिंसे-3 प्रत्ययः । उगवादिभ्यो यत् । पा० ५। १। २ । इति शर-यत् समूहार्थे । ओर्गुणः । पा०६४ । १४६ । इति गुणः । वान्तो यि प्रत्यये । - -