पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्ववेदभाष्ये सू० १६ । भावार्थ-सर्व रक्षक जगदीश्वर पर पूर्ण श्रद्धा करके चतुर सेनापति अपनी सेना को रणक्षेत्र में इस प्रकार खड़ा करे कि शत्रु लोग पास न आसके और न उनके अस्त्र शस्त्रों के प्रहार किसी के लगें ॥१॥ विष्वञ्चो अस्मच्छरत्रः पतन्तु ये अस्ता ये चास्याः। दैवीर्मनुष्येषवो ममामित्रान् वि विध्यत ॥ २ ॥ विष्वञ्चः। मुस्मत्। शरवः। पतन्तु।ये। मुस्ताः। ये।च।मास्याः। दैवीः । मनुष्य-इषवः । मम । सुमित्रान् । वि। विध्यत ॥२॥ ___ भाषार्थ-(ये) जो वाण (अस्ता) छोड़े गये हैं(च) और (ये जो (आस्याः ) छोड़े जायंगे (विष्वञ्चः) [वे] सब श्रोर फैले हुये (शरवः) वाण (अस्मत्) हम से [दूर] (पतन्तु) गिरें । (दैवीः मनुष्ये षवः) हे [हमारे] मनुष्यों के दिव्य वाणो! [ वाण चलाने वाले तुम ] (मम) मेरे (अमित्रान् ) पीड़ा देने हारे शत्रुओं को (विविध्यत) छेद डालो ॥ २॥ पा०६।१।७६ । इति अव् आदेशः। तित् स्वरितम् । पा०६ 1१1५। इति स्वरितः। शरुसमूहान शरसंहती। अस्मत् । अन्यारादितरते ०। पा०२ । ३ । २६ । इति श्रारात् योगे पञ्चमी । अस्मत्तः। विषूचीः । ऋत्विग्दधृतग्दि- गुष्णिगञ्चु० । पा० ३।२।५६ । इति विषु + अञ्चु गतिपूजनयो:-क्विन् । अनिदिनाम। पा०६।४।२४। इति न लोपः। अञ्चतेश्चोपसंख्यानम्। वा० पा०४।१।६। इति जीपू । श्रचः । पा०६।४। १३८ । इति अकारलोपे । चौ। पा०६।३ । १३८ । इति दीर्घः । विष्वक् नानामुखम् अञ्चनशीलाः । सर्वत्रव्यापिनीः । इन्द्र । हे परमेश्वर । पातय । पत-णिच् । प्रक्षिप ॥ . २-विष्वञ्चः । म० १ । विषु + अञ्चु-क्विन् । विविधगमनाः। शरवः। म०१ । प्रस्वस्निहि । उ० १ १ १० । इति श्ढ हिंसायाम्-उ। वाणाः । अस्त्रश- स्त्राणि । पतन्तु । निपतन्तु अधोगच्छन्तु । अस्ताः । असु क्षपणे-क। क्षिप्ताः, विनिर्मुक्ताः । आस्याः । ऋहलोय॑त् । पा०३।१।१२४ । इति अनु क्षेपणे ण्यत् । क्षपणीयाः। दैवीः । देवाद् याऔ । वार्तिकम् , पा०