पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू०१४। प्रथमं काण्डम् भावार्थ-सेनापति इस प्रकार अपनी सेना का व्यूह करे कि शत्रुओं के . अस्त्र शस्त्र जो चल चुके हैं अथवा चलें वे सेना के न लगें और उस निपुण सेना- पति के योद्धाओं के (देवी) दिव्य अर्थात् आग्नेय [अग्निवाण] और वारुणेय [ जलवाण जो बन्दूक आदि जल में वा जल से छोड़े जावे ] अस्त्र शत्रुओं को निरन्तर छेद डालें ॥२॥ इस मन्न में वर्तमान काल का अभाव है क्योंकि वह अति सूक्ष्म और वेग- वान् है और मनुष्यों को अगम्य है। यो नः स्वो यो अरणः सजात उत निष्टयो यो अस्माँ अभिदासति । रुद्रः शरव्ययै तान् ममा- मित्रान् वि विध्यतु ॥३॥ यः । न । स्वः । यः। भरणः । सु-जातः । उत । निष्टयः । यः । अस्मान् । अभि-दाखति । रुद्रः । शरव्यया। एतान् । मम । अमित्रान् । वि । विध्यतु ॥३॥ भापार्थ--(यः) जो (नः) हमारी (स्वः)जाति वाला अथवा (यः)जो (अरणः) न बोलने योग्य शत्रु वा विदेशी, अथवा ( सजातः) कुटुम्बी ( उत) अथवा

  • १५ । इनि देव-अञ् ,देवस्य इयमित्यर्थे । टिड्ढाणञ् । पा०४।१।१५

इति ङीप् । वा छन्दसि पा०६।१।१०६ । इति जसि पूर्वसवर्णदीर्घः । जिन- त्यादिनित्यम् । पा० ६।१ । १६७। इति आधुदात्तः 1 दिव्याः । आग्नेय- वारुणादयो वाणाः । मनुष्य-इषवः । मनोर्जातावञ्यतौ पुकच । पा० ४।१।१६१ । इति मनु-यत् अपत्यार्थे ,घुगागमश्च। मनोरपत्यम् मनुष्यः, मनुजः, मानवः । इप गतौ-3 । इपुः, वाणः । मनुष्याणाम् अस्मदीयानाम इषवः, वाणाः, अनशस्त्राणि । मम । मदीयान् । अमित्रान् । अमेद्धिषति चित् । उ०४।१७४। इति अम रोगे,पीडने-इनन् । पीडकान शत्रून्। वि। विविधम् । विध्यत । ध्यध ताड़ने वेधने-लोट । छिन्त, भिन्त ॥ ३-स्वः । खन शब्द-ड। शातिः। अरणः । वशिरण्योरप्युपसंख्यानम् । वार्तिकम् , पा० ३।३ । ५८ । इति रण शब्द-कर्मणि अप् । नञ् समासः। .13 -