पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८) अथववेदभाष्ये (यः) जो ( निष्टयः ) वर्णसकर नीच (अस्मान ) हम पर. (अभिवामान) चदाई करे (रुद्रः) शत्रुओं को रुलाने वाला महा शूर वीर सेनापनि (शग्व्यया) बागों के समून से (मम) मेरे (एतान् ) इन (अमित्रान) पीड़ा देने हारे चरियों को (विविध्यतु) छेद डाले ॥ ३॥ भावार्य-राजा को अपने श्रीर पराये का पक्षपात छोड़ कर दुष्टों को यो- चित दण्ड देकर राज्य में शान्ति रमानी चाहिये ॥ ३ ॥ इस मन्त्र का पूर्वार्ध ऋ०६। ७५ 118 में कुछ भेद से है ॥ ३ ॥ यः सपत्नो योऽसंपत्नो यश्च द्वि पन् छपाति नः । दे वास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥ ४ ॥ यः । सु-पत्नः। यः । असंपन्नः। यः। च। विपन् । शाति । नः। दुवाः । तम् । सवै । धूर्व न्तु । ब्रह्म। वर्म। मम । अन्तरस् ॥४॥ - - - अरणीयः, असंभाष्यः । विदेशी जनः । शत्रुः । सजातः । १।।३। समान- जन्मा, स्वकुटुम्बी । निष्ट्यः । अव्ययात् त्यम् । पा०४।२।१०४ । अत्र ! निसो गते । इति चार्तिकेन । निस्-त्यप गतार्थे । हस्यात् तादौ तद्धिते । पाo1 ३६१०१ । इति पञ्चम् । निर्गनो वर्णाश्रमेभ्यो यः। चाण्डालः,म्लेच्छः । अस्मान् । आशाकारिणो धार्मिकान् । अभिदासति । दसु उत्क्षपे, लेद उत्क्षि- पेत् । अस्माँ अभिदासति। दीर्घावटि समानपाद । पा०1३॥६इति संहि- तायां नकारस्य रुत्वम् । श्रातोऽटि नित्यम् । पा०३।३। इति प्राकारस्य अनुना- सिकः । रुद्रः । रोदेर्णिलुक च । उ० २॥ २२॥ इति रदिर अश्रुविमोचने पयन्तात् रक् प्रत्ययः, णिलुक् च । रोदयति शनिति । महाशूरः सेनापतिः। शरव्यया। म० १ । पाशादिभ्यो यः । पा० ४।२।। इति शरु-यप्रत्ययः समूहार्थे । ओर्गुणः । पा०६।४। १४६ । इनि गुणः । धान्तो यि प्रत्यये । पा०६ । १७६॥ इति अव आदेशः । टापच । इति शरव्या तया शरसंहत्या। अमित्रान्। म०२ । हिंसकान् शन् । विध्यत । म०२। विशेषेण छिनत्त भिनत्त । ।